Book Title: Uvvatbhashya
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir नेव समाप्य दानी पञ्चविशेऽध्याये पिटमेधसम्बन्धिनो मन्त्रा उच्चन्त / स च पिमेधो मृतस्य वर्षास्मरणे भवति वर्षमतौतु विषमवर्षेषु भवति एकतारकनक्षत्र चित्रादौ दर्श वा ग्रीष्म शरदि माघे भवति // पित्वमेधं करिष्यता हि जन कुम्भेऽस्थिसञ्चयः कार्यः / मृतस्य च यावन्तोऽमातापुत्रपौत्रास्तावन्तः कुम्भाः कर्मदिने आनेयाः कुम्भ भ्योऽ धिकानि छत्राणि च / ततोऽरण्ये कुम्भे कृतमस्थिसञ्चयन ग्रामसमोपे समानीय शय्यायां कुम्भ संस्थाप्याहतवस्त्र कद शेन संवेध्य लोहमयवादिने षुवाद्यमानेषु वीणायां च वाद्यमानायां मृतस्य पुत्रपौत्रा उत्तरीयेयं जनैश्चास्थि कुम्भ वि जयन्तस्विस्त्रि: प्रदक्षिणं परियन्ति / स्त्रियोऽपीति के चित् / रात्र: पूर्वमध्यापरभागेषु तांदने बहुव्रदानं कुवन्ति नृत्यगोतवादित्राणि च कारयन्ति अस्थिकुम्भायात्रमुपहरन्ति च / तत उपप्रातरस्थिकुम्भसाहताः पूर्वोक्तान्कुम्भान् छ. वाणि चादाय ग्रामाद्दक्षिणस्यां वहिर्गच्छन्त्यध्वय यजमानामातमाः / श्मशानान्तं कर्म कुवतो यथा रविरुदयेत्तथा रा पावारब्धव्यम् तत्र वने गत्वा ग्रामान्मार्गादश्वस्थतिस्वकहरिद्रु स्फ जकविभोतकश्लेष्मान्तककोविदारादिभ्यश्च दूरे अन्य क्ष गुल्मादिकृते ऊपरे वोदकावणे दक्षिणप्रवण समे वा सुखकारिणि रम्य वनादुदकाहा पूर्वभाग उत्तरभाग वा वर्तमाने गर्तवति वोरणढणवति प्रदेश प्रमशानायें दिक्कोणं पुरुषप्रमाण क्षेत्र मिमीते / पैटक्यां दिपुरुषं समचतुरन कत्वा करणीमध्ये षु शङ्कव: स समाधिरिति शुल्वोक्तविधिना तच्चतुरसमुत्तत: पवाञ्च पृथुभवति / तत्र साधनप्रकार पूर्वदक्षिणपाश्वयोनवाङ्गलानि स्वत्रयोदशांशेनाङ्ग लचतुर्थभागसहितानि पुरुषप्रमाणमध्ये न्य नानिकार्याणि पश्चिमोत्तरपा पूर्वयोस्तावन्ति पुरुषप्रमाणादधिकानि तथाहि पुरुषमाचक्षेत्रस्यक्ष्णया प्राची कृत्वा तत्प्रान्तयोः शङ्का निखाय सार्धाष्टदशांगुलहीनापुरुषडयप्रमाणामुभयतःपाशां रज्जु मध्यमदेशे सलक्षणां कृत्वा पूर्वापरयोः शक्तोस्तस्या: पाशीप्रतिमुच्य मध्यलक्षणन दक्षिणत प्रायम्य दक्षिणः कोण: साधनोयः ततःसार्धाष्टदशाङ्गलाधिका पुरुषहयप्रमाणां रज्जुमुभयतःपाशा मधालक्षणयुतां कृत्वा शक्तोः पाशौ प्रतिमुच्य मधालक्षण नोत्तरत प्रायम्योत्तरकोण: साधा इति / ततः पूर्बादिकोपषुपालाशशमीवारणाश्ममयाश्चत्वारः शङ्कवो निखेया: / एतत्क र्वतां निकट कश्चिद्यजमानपुरुषस्तुणपूलकमुच्छुित्ता धा रयेत् / कर्मसमाप्तौ ग्रहमागता तं रहेधूच्चयेत् प्रजाहा / इतयादि बोधाम् // For Private And Personal शिवम

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454