________________
आचारसम्पत् १ श्रुतसम्पत् २ शरीरसम्पत् ३ वचनसम्पत् ४ वाचनासम्पत् ५ मतिसम्पत् ६ प्रयोगमतिसम्पत् ७ सङ्ग्रहपरिज्ञासम्पत् ८, तथा चाह-"आयारसुर्यसरीरे वैयणे वायणमतीपतोगमती। एएसु संपया खलु र | अहमिया संगहपरिण्णा ॥१॥ तत्र चाचारसम्पत् चतुर्धा-संयमध्रुवयोगयुक्तता १ असम्प्रग्रहता २ अनियत-18 वृत्तिः ३ वृद्धशीलता चेति ४, तत्र संयमः-चरणं तस्मिन् ध्रुवो-नित्यो योगः-समाधिस्खधुक्तता, कोऽर्थः -सन्ततोपयुक्तता संयमभुवयोगयुक्तता १, असम्प्रग्रहः-समन्तात् प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम्-आत्मनोऽवधारणं सम्प्रग्रहस्खदभावोऽसम्प्रग्रहः, जात्याद्यनुत्सित्ततेत्यर्थः, २, अनियतवृत्तिः-अनियतविहाररूपा ३, वृद्धशीलता-वपुषि मनसि च निभृतखभावता निर्विकारतेतियावत् ४,११श्रुतसम्पचतुर्धा-बहुश्रुतता १ परिचितसूत्रता २ विचित्रसूत्रता ३ घोषविशुद्धिकरणता ४ च, तत्र बहुश्रुतता-युगप्रधानागमता १परिचितसूत्रता-उत्क्र
मक्रमवाचनादिभिः स्थिरसूत्रता २ विचित्रसूत्रता-खपरसमयविविधोत्सर्गापवादादिवेदिता ३ घोषविशुद्धिकरदाणता-उदात्तानुदाचादिखरशुद्धिविधायिता ४, २१शरीरसम्पच्चतुर्धा-आरोहपरिणाहयुक्तता १ अनवत्राप्यता २
परिपूर्णेन्द्रियता ३ स्थिरसंहननता च ४, इह चाऽऽरोहो-दैये परिणाहो-विस्तरः ताभ्यां तुल्याभ्यां युक्तताऽऽरोह-| परिणायुक्तता १ अविद्यमानमवत्राप्यम्-अवत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यः, यद्वाऽवत्रापयितुं-लज्जयितुमहै: शक्यो वाऽवत्राप्यो-उज्जनीयःन तथाऽनवत्राप्यस्वद्भावोऽनवत्राप्यता *उभयत्राहीनसर्वाङ्गत्वं हेतुः परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org