Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 417
________________ चोरेणवि वाहिरत्थेण हत्थे गहिओ, सो तेहिं दोहिवि बलवंतेहिं उभयहा कडिजमाणो सयंकियपागार कविसीसगेहिं फालिज्जमाणो अत्ताणो विलवित्ति ॥ एवममुनैवोदाहरणदर्शितन्यायेन 'प्रजाः' हे प्राणिनः ! 'पेच्छ' त्ति प्रेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्रापि नोच्यते तत्रापि भावनीयम्, 'इह' अस्मिन् 'लोके' जन्मनि, आस्तां पर| लोक इत्यपिशब्दार्थः, 'कृतानां' स्वयंविरचितानां 'कर्म्मणां' ज्ञानावरणादीनां 'न मोक्षः' न मुक्तिः, ईश्वरादेरपि | तद्विमोचनं प्रत्यसामर्थ्याद्, अन्यथा सकलसुखित्वाद्यापत्तेः, इदमुक्तं भवति - यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः स्वकृतेनैव क्षत्रखननात्मकोपायेन कृत्यते, न तस्य स्वकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च - ' एवं पया पेच इहं च'ति, इहापि कृत्यत इति सम्बध्यते, कृत्यत इव कृत्यते तथाविधवाधानुभवनेन, काऽसौ ? - प्रजा, क्क १ - 'प्रेत्य' परभये, 'इहं चे'ति इहलोके, | किमिति प्रेत्येत्युच्यते - यावता इह कृतमिहैवापगतमत आह-यत् 'कृतानां कर्म्मणां मोक्षो नास्ति ॥ ( ग्रन्थाग्रम् ५००० ) इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा 'एवं पया पेच इहंपि लोए, ण कम्मुणो पीहति तो कयाती' | एवं प्रजा ! आमन्त्रणपदमेतत् प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'ता' इति ततो हेतोः 'कदाचित् ' कस्मिं१० चौरेणापि बाह्यस्थेन हस्ते गृहीतः, स ताभ्यां द्वाभ्यामपि बलवद्र्यामुभयतः कृष्यमाणः स्वयंकृतप्राकारकपिशीर्षकैः पाट्यमानोऽत्राणो विलपतीति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458