Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| जहाँ केह धातुवाइया सदीवगा अग्गिं इंधणं च गहाय बिलमणुपविद्या, सो तेसि पमाएण दीवो अग्गीवि विज्झातो, ततो ते विज्शायदीबग्गीया गुहातममोहिया इतो ततो सवतो परिभमंति, परिममंता अपडियारमहाबिसेहि सपेहि उका दुरुत्तरे अहे नियडिया, तत्थेव णिहणमुवगया ॥ एवं अनन्तः-अपर्यवसितः, तद्भवापेक्षया प्रायस्तस्यानपगमात् , मुखते घेनासी मोहो-ज्ञानावरणदर्शनावरणमोहनीयात्मकः, ततश्चानन्तो मोहोऽस्येति अनसमोहः, किमिस्साह-याउथति निश्चित आयो-लाभोन्यायो-मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्त. सम्यग्दर्शनादिकं मुक्तिमार्गमिति गम्यते, 'द8' ति अन्तर्भूतापिशब्दार्थत्वादृष्ट्वाऽपि-उपलभ्याप्यदृष्ट्वेव भवति, है तहशेनफलाभावात् , अथवा 'अदछमेव'ति प्राकृतत्वादद्रष्टेव भवति, इदमत्राकूतम्-यथेष गुहान्तर्गतः प्रमादात्प्रण
टदीपः प्रथममुपलब्धवस्तुतत्वोऽपि दीपाभावे तदद्रष्टेष जायते, तथाऽयमपि जन्तुः कथञ्चित् कर्मक्षयोपशमादेः | सम्यग्दर्शनादिकं मुक्तिमार्ग भावप्रकाशदीपतः श्रुतज्ञानात्मकात् दृष्ट्वाऽपि वित्तादिव्यासक्तितस्तदाबरणोदयादद्रष्टैव
भवति, तथा च न केवलं खतस्त्राणाय वित्तं न भवति, किन्तु कथञ्चित् त्राणहेतुं सम्यग्दर्शनादिकमप्यवाप्तमुपह। १ यथा केचिद्धातुवादिनः सदीपका अग्निमिन्धनं च गृहीत्वा बिलमनुप्रविष्टाः, स तेषां प्रमादेन दीपोऽग्निरपि विध्यातः, ततस्ते | विध्यातदीपानयो गुहातमोमोहिता इतस्ततः सर्वतः परिभ्राम्यन्ति, परिभ्राम्यन्तोऽप्रतीकारमहाविषैः सर्दष्टा दुरुत्तरे गर्ने निपतिताः, तत्रैव निधनमुपगताः।
Join Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458