Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य
अच्छइ, गणिया माऊए, अयलो य अप्पाहितो, अन्नाओ पविट्ठो बहुपुरिससमग्गो वेढिउं गम्भगिहं, मूलदेवो अइ- असंस्कृता. बृहद्वृत्तिः संभमेण सयणीयस्स हिट्ठा णिलुक्को, तेण लक्खितो, देवदत्ताए दासचेडीतो संवुत्तातो अचलस्स सरीरऽम्भंगादि ॥२१९॥
घेत्तुं उवट्ठिया, सो य तंमि चेव सयणीए ठियनिसन्नो भणइ-इत्थ चेव सयणीए ठियं अब्भंगेहि, तातो भणंतिविणासिज्जइ सयणीयं, सो भणइ-अहं एत्तो उकिट्टतरं दाहामो, मया एवं सुविणो दिट्ठो, सयणीयऽब्भंगणउचलण
पहाणादि कायचं, ताहिं तधा कयं, ताहे पहाणगोल्लो मूलदेवो अयलेण वालेसु गहाय कहितो,संलत्तो यऽणेण-वच | द मुक्कोऽसि, इयरहा ते अज अहं जीवियस्स विवसामि, जदि मया जारिसो होजाहि ता एवं मुच्चेजाहि(त्ति) अयला
भिहितो तओ मूलदेवो अवमाणितो लज्जाए निग्गओ उजेणीए, पत्थयणविरहितो बेनायडं जतो पत्थितो, एगो से । १. तिष्ठति, गणिकामात्रा च अचलः संदिष्टः, अन्यस्मात् ( अन्येन द्वारेण ) प्रविष्टः बहुपुरुषसमप्रो वेष्टयित्वा गर्भगृहं, मूलदेवोऽति-2 संभ्रमेण शयनीयस्याधस्तान्निलीनः, तेन लक्षितः, देवदत्तया दासचेट्यः समुक्ताः अचलस्य शरीराभ्यङ्गादि गृहीत्वोपस्थिताः,स च तस्मिन्नेव शयनीये स्थितनिषण्णो भणति-अत्रैव शयनीये स्थितमभ्यङ्गय,ता भणन्ति-विनाश्यते शयनीयं, स भणति-अहमित उत्कृष्टतरं दास्यामि, मयैवं स्वप्नो दृष्टः, शयनीयाभ्यङ्गनोद्वर्तनस्नानादि कर्त्तव्यं, तामिस्तथा कृतं, तदा मानविलेपनार्दो मूलदेवोऽचलेन वालेषु गृहीत्वाऽऽ-- कृष्टः, संलप्तश्चानेन--ब्रज मुक्तोऽसि, इतरथा तेऽद्य जीवितस्य व्यवस्यामि, यदि मादृशो भवेस्तदैवं मुञ्चेरिति अचलाभिहितस्ततो मूलदेवोऽवमतो लजया निर्गत उज्जयिन्याः, पथ्यदनरहित: बेन्नातटं यतः प्रस्थितः, एकस्तस्य
॥२१
in Educa
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458