Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्धृत्तिः ॥२२॥
देवजायं णीणेऊण मूलदेवस्स उवरि चडाविउं पट्टिया नयरबाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कहि- असंस्कृता. एण पिट्ठओ एइ, संपत्ता भूमिघरं, चोरो तं दवं णिहिणिउमारद्धो, भणिया अणेण भगिणी-एयस्स पाहुणयस्स |पायसोयं देहि, ताए कूवतडसन्निविटे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओ गहिओ कूवे छुहामित्ति, जाव अतीव सुकुमारा पाया, ताए नायं-जहेस कोइ भूयपुत्वरजो विहलियगो, तीए अणुकंपा जाया, तो ताए पायतले सन्नितो णस्सत्ति, मा मारिजिहिसित्ति, ततो पच्छा सो पलातो,ताए बोलो कतो णट्ठो णट्ठोत्ति, सो असिं| |कहिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे अइसन्निकिटं णाऊण चच्चरसिवंतरितो ठितो, चोरो तं सिवलिंगं एस
१ द्रव्यजातं नीत्वा मूलदेवस्योपरि चटापयित्वा (आरोह्य ) प्रस्थितौ नगरबाहिरिका, यातो मूलदेवः पुरतः, चौरोऽसिना कृष्टेन (सह) पृष्ठत आयाति, संप्राप्तौ भूमिगृहं, चौरस्तत् द्रव्यं निहितुमारब्धः, भणिता अनेन भगिनी-एतस्मै प्राघूर्णकाय पादशौचं देहि, तया कूपतटसन्निविष्ट आसने सन्निवेशितः, तया पादशौचमिषेण पादो गृहीतः कूपे क्षिपामीति, यावदतीव सुकुमारौ पादौ,
॥२२१॥ तया ज्ञातं-यथा एप कश्चित् भूतपूर्वराज्यो राज्यभ्रष्टः, तस्या अनुकम्पा जाता, ततस्तया पादतले संज्ञितो नश्येति, मा मारयिष्यसीति, ततः पश्चात्स पलायितः, तया रावः ( पूत्कारः) कृतः नष्टो नष्ट इति, सोऽसिं कृष्ट्वा पृष्ठतो लग्नः, मूलदेवः राजपथेऽतिसंनिकृष्टं ज्ञात्वा चत्वरशिवान्तरितः स्थितः, चौरस्तत् शिवलिङ्गमेष
Join Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458