Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 451
________________ *25 ROSALESAISROSAASAASASASSA व्याख्या-'क्षिप्रं तत्क्षण एव 'न शक्नोति' न समर्थो भवति, किं कर्तुम् ?-'एतुं' गन्तुं प्रासुमितियावत् , कम् ?'विवेक' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतस्तु कषायपरिहारात्मकं, न यकृतपरिकम्मों झगिति तत्परित्यागं कत्तु-1 मलम् , अत्रोदाहरणं ब्राह्मणी। एंगो मरुतो परदेसं गंतूण साहापारतो होऊण सविसयमागतो, तस्सऽन्नेण मरुतेण खद्धपलालितोत्तिकाउं दारिका दत्ता, सो य लोए दक्खिणातो लहति, परे विभवे वहति तेण तीसे भारियाए सुबहुं अलंकारं कारियं, सा निच्च-४ हामंडिया अच्छइ, तेण भण्णइ-एस पचंतगामो, ता तुमं एयाणि आभरणगाणि तिहिपवणीसु आविधाहि, कहिं| |चोरा उवगच्छेजा तो सुहं गोविजंति, सा भणइ-अहं ताए वेलाए सिग्घमेव अवणेस्संति । अन्नया तत्थ चोरा प-| डिया, तमेव णिचमंडियागिहं अणुपविट्ठा, सा तेहिं सालंकिया गहिया, सा य पणीयभोयणत्ता मंसोवचितपाणि-[४] पाया ण सकेइ कडगाईणि अवणेउं, ततो चोरोहिं तीसे हत्थे छेत्तण अवणीया, गेण्हिउं च निग्गया ॥ एवमन्यो १एको ब्राह्मणः परदेशं गत्वा शाखापारगो भूत्वा स्वविषयमागतः, तस्यान्येन ब्राह्मणेन प्रचुरप्रलोलित इतिकृत्वा दारिका दत्ता, सच |लोकात् दक्षिणा लभते, अतिशयेन वर्धमाने विभवे तेन तस्या भार्यायाः सुबहवोऽलङ्काराः कारिताः, सा नित्यं मण्डिता तिष्ठति, तेन | भण्यते-एष प्रत्यन्तग्रामः, तत्त्वमेतानि आभरणानि तिथिपर्वसु परिघेहि, कदाचिच्चौरा उपगच्छेयुस्तदा सुखं गोप्यन्ते, सा भणति-अहं| | तस्यां वेलायां शीघ्रमेवापनेष्यामीति । अन्यदा तत्र चौराः पतिताः, तदेव नित्यमण्डितागृहमनुप्रविष्टाः, सा तैः सालङ्कारा गृहीता, सा| |च प्रणीतभोजनत्वात् उपचितमांसपाणिपादा न शक्नोति कटकादीन्यपनेतं, ततः चौरैस्तस्या हस्तौ छित्त्वा अपनीतानि, गृहीत्वा च निगेताः ।। %25A5%2562% Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458