Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 445
________________ पुरिसोत्ति काउं कंकग्गेण असिणा दुहा काऊण पडिनियत्तो, गतो भूमिघरं, तत्थ वसिऊण पहायाए रयणीए तओ निग्गंतूण गतो वीहिं, अंतरावणे तुण्णागत्तं करेति, रायणा पुरिसेहि सहावितो, तेण चिंतियं - जहा सो पुरिसो णूणं न मारितो, अवस्सं च सो एस राया भविस्सइत्ति, तेहिं पुरिसेहिं आणितो, रायणा अन्भुट्ठाणेण पूइतो, आसणे निवेसाबितो, स बहुं च पियं आभासिउं संलत्तो- मम भगिणीं देहित्ति, तेण दिन्ना, विवाहिया, रायणा भोगा य से संपदत्ता, कवि दिसु गएसु रायणा मंडितो भणिओ-दद्वेण कज्जंति, तेण सुबहुं दद्यजायं दिण्णं, रायणा संपूइतो, अण्णया पुणो मग्गितो पुणोऽवि दिण्णं, तस्स य चोरस्स अतीय सक्कारसम्माणं पउंजति, एएण पगारेण सवं दक्षं दवावितो, भगिणी से पुच्छति, ताए भण्णति - इत्तियं वित्तं, तओ | पुवावेइयलक्खाणुसारेण सवं दवावेऊणं मंडितो सूलाए आरोवितो ॥ दृष्टान्तानुवादपूर्वकोऽयमिहोपनयः - यथाऽयम १ पुरुष इतिकृत्वा कङ्काम्रेणासिना द्विधा कृत्वा प्रतिनिवृत्तः, गतो भूमिगृहं, तत्रोषित्वा प्रभातायां रजन्यां ततो निर्गत्य गतो वीथिम्, अन्तरापणे तन्तुवायत्वं करोति, राज्ञा पुरुषैः शब्दितः तेन चिन्तितं - यथा स पुरुषो नूनं न मारितः, अवश्यं च स एष राजा भविष्यतीति, तैः पुरुषैरानीतः राज्ञाऽभ्युत्थानेन पूजितः आसने निवेशितः, स बहु प्रियं चाभाष्य संलप्तः मह्यं भगिनीं देहीति, तेन दत्ता, विवाहिता, राज्ञा भोगाश्च तस्मै संप्रदत्ताः, कतिपयेष्वपि दिनेषु गतेषु राज्ञा मण्डिको भणितः - द्रव्येण कार्यमिति, तेन सुबहु द्रव्यजातं दत्तं राज्ञा संपूजितः, अन्यदा पुनर्मार्गितः पुनरपि दत्तं, तस्य च चौरस्यातीव सत्कारसम्मानं प्रयुनक्ति, एतेन प्रकारेण सर्वं द्रव्यं दापितं, भगिनी तस्या अपृच्छयत, तया भण्यते एतावत् वित्तं, ततः पूर्वावेदितलक्ष्यानुसारेण सर्वं दापयित्वा मण्डिकः शुक्रायामारोपितः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458