Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 439
________________ | अयलं भण-देवदत्ताए उच्छु खाइउं सद्धा, तीए गंतूण भणितो, तेण चिंतियं-कओ खु ताई अहं देवदत्ताए पणतितो, तेण सगडं भरेऊण उच्छुयलट्ठीण उवणीयं, ताए भण्णति-किमहं हथिणी ?, तीए भणियं-बच मूलदेवं भण-देवदत्ता उच्छु खाइउं अहिलसति, तीए गंतूण से कहियं, तेण य कइ उच्छुलट्ठीतो छल्लेउं गंडलीतो काउं चाउज्जायगादिसुवासियातो काउं पेसियाओ, तीए भण्णति-पिच्छ विण्णाणंति, सा तुहिक्का ठिया, मूलदेवस्स ४|पओसमावण्णा अयलं भणति-अहं तहा करेमि जहा मूलदेवं गिहिस्सित्ति, तेण अट्ठसयं दीणाराण तीए भाडि-|| णिमित्तं दिन्नं, तीए गंतुं देवदत्ता भण्णति-अज अयलो तुमे समं वसिही, इमे दीणारा दत्ता, अवरोहवेलाए गंतुं भणति-अयलस्स कजं तुरियं जायं तेण गामं गतोत्ति, देवदत्ताए मूलदेवस्स पेसियं, आगतो मूलदेवो, तीए समाणं । १ अचलं भण-देवदत्ताया इथून खादितुं नद्धा, तया गत्वा भणितः, तेन चिन्तितं-के इक्षवः (क खलु)ते अहं देवदत्तया प्रणयितः, | तेन शकटं भृत्वा इक्षुयष्टीनामुपनीतं, तया भण्यते-किमहं हस्तिनी ?, तया भणितं-व्रज मूलदेवं भण-देवदत्ता इखं खादितुमभिलप्यति, तया गत्वा तस्मै कथितं, तेन च कतिचिदिक्षुयष्टयो निस्त्वचीकृत्य खण्डीकृत्य चातुर्जातकादिसुवासिताः कृत्वा च प्रेषिताः, तया भण्यते-पश्य विज्ञानमिति, सा तूष्णीका स्थिता,मूलदेवे प्रद्वेषमापन्नाऽचलं भणति-अहं तथा करोमि यथा मूलदेवं प्रहीष्यसीति,तेनाष्टशतं दीनाराणां तस्यै भाटीनिमित्तं दत्तं, तया गत्वा देवदत्ता भण्यते-अद्याचलस्त्वया समं वत्स्यति, इमे च दीनारा दत्ताः, अपराहवे लायां गत्वा भणति-अचलस्य कार्य त्वरितं जातं तेन ग्रामं गत इति, देवदत्तया मूलदेवाय प्रेषितं ( वृत्तं), आगतो मूलदादेवः, तया समं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458