Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
*
उत्तराध्य.
-
बृहद्वृत्तिः
॥२१६॥
सार
मणइ य-पत्य वीसामं करेह, तो न सो निद्दावसमुषगतो वक्खित्तचित्ताए, अन्नं ठाणं गंतूण ठिओ पच्छन्नं, तहिं|
असंस्कृता. च सयणिजे पुषसजिया सिला, सा ताए पाडिया चुणिया य सेज्जा, सा य हतुठमाणसा भणति-हा हओ भाउपायगोत्ति, अगडदत्तोऽपि ततो णिद्धाइऊण वालेसु घेत्तूण भणति-हा दासीए धीए को मं घायइत्ति', तओ सा पाएसु निवडिया सरणाऽऽगयामिति भणंती, तेणासासिया, मा बीहेहित्ति । सो तं घेत्तूण गतो राउलं, पूजितो | रण्णा पुरजणवएण य, भोगाण य भागीजातोत्ति ॥ एवं अन्नेऽवि अपमत्ता इहेव कल्लाणभाइणो भवंति। उक्तो द्रव्यसुसेषु प्रतिबुद्धजीविनो दृष्टान्तः, भावसुप्तेषु तु तपखिनः, ते हि मिथ्यात्वादिमोहितेष्वपि जनेषु यथावदवगमपूर्वकमेव संयमजीवितं धारयन्तीति, एवंविधश्च किं कुर्यादित्याह-न विश्वस्यात् , प्रमादेविति गम्यते, किमुक्त भवति ?-बहुजनप्रवृत्तिदर्शनानतेऽनर्थकारिण इति न विश्रम्भवान् भवेत् , 'पण्डितः' प्राग्वत् , आशु-शीघ्रमुचि
१ भणति च-अत्र विश्राम कुरु, ततो न स निद्रावशमुपगतो व्याक्षिप्तचित्ततया, अन्यत् स्थानं गत्वा स्थितः प्रच्छन्नं, तत्र च शयनीये पूर्वसज्जिता शिला, सा तया पातिता चूर्णिता च शय्या, सा च हृष्टतुष्टमानसा भणति-हा हतो भ्रातृघातक इति, अगडदत्तोऽपि ततो निर्गत्य वालेषु गृहीत्वा भणति-हा दास्था धिया (दासि ! ईदृग्धिया) को मां घातयतीति, ततः सा पादयोर्निपतिता शरणाऽऽगताऽस्मीति मणन्ती, तेनाश्वासिता, मा मैषीरिति । स तां गृहीत्वा गतो राजकुलं, पूजितो राज्ञा पुरजनपदेन च, भोगानां चाऽऽभागीजात इति ॥ एक्मन्येऽपि अप्रमत्ता इहैव कल्याणभागिनो भवन्ति
SASRRIANS
-
R
॥२१६॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458