Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥२१५॥
यं उत्ताणणयणपेच्छणिज्जं कस्सवि पुण्णविसेस सिरिसूयगं भवणं, तत्थ य सिरिवच्छसंठाणं संधिं छेत्तूण अतिगतो परिवायतो, णीणीयातो अणेगभंडभरियातो पेडातो, तत्थ य तं ठवेऊण गतो, अगडदत्तेण चिंतियं-अंतगमणं करेमि, ताव य आगतो परिवायतो जक्खदेउलातो सइएलए दालिदपुरिसे घेत्तूण, तेण ते य ताओ पेडातो गिण्हाविया, निद्वाइया य सत्रे नयरातो, भणति य परिवायतो- पुत्त ! इत्थ जिण्णुजाणे मुहुत्तागं निद्दाविणोयं करेमो जाव रत्ती गलति, तत्तो गमिस्सामोत्ति, ततो तेण लवियं-ताय ! एवं करेमत्ति, ततो तेहिं पुरिसेहिं ठवियाओ पेडातो, णिद्दावसं च उवगया, तो सो य परिवायतो अगलदत्तो य सेज्जं अत्थरिऊण अलियसुईयं काऊण अच्छंति । तओ य अगलदत्तो सणियं उट्ठेऊण अवकंतो रुक्खसंछण्णो अच्छति, ते य पुरिसा निद्दावसं गया जाणिऊण वीसंभघाइणा परिवायएण
१ च उत्ताननयनप्रेक्षणीयं कस्यापि पुण्यविशेषश्रीसूचकं भवनं, तत्र च श्रीवत्ससंस्थानं सन्धि छित्त्वाऽतिगतः परिव्राजकः, अनेकभाण्डभृताः पेटा निष्काशिताः, तत्र च तं स्थापयित्वा गतः, अगडदत्तेन चिन्तितम् - अन्तगमनं करोमि ?, तावञ्चागतः परिव्राजको यक्षदेवकुलात् | सदा भ्राम्यतः (स्वकीयान् ) दरिद्रपुरुषान् गृहीत्वा तेन च तैः ताः पेटा प्राहितः, निर्गताश्च सर्वे नगरात्, भणति च परिव्राजक : – पुत्र ! अत्र जीर्णोद्याने मुहूर्त्त निद्राविनोदं कुर्मो यावद्रात्रिर्गच्छति ततो गमयिष्याम इति, ततस्तेन लप्तं - तातैवं कुर्म इति, ततस्तै: पुरुषैः स्थापिताः पेटाः, निद्रावशं चोपगताः, ततः स च परित्राजकोऽगडदत्तश्च शय्यामास्तीर्य अलीकस्वपितं कृत्वा तिष्ठतः । ततश्चागडदत्तः शनैरुत्थायापक्रान्तो वृक्षसंछन्नस्तिष्ठति, ते च पुरुषा निद्रावशं गताः ज्ञात्वा विश्रब्धघातिना परित्राजकेन
Jain Education International
For Personal & Private Use Only
**
असंस्कृता.
४
॥२१५॥
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458