Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 431
________________ सहयारस्स पायस्स हेट्ठा णिविट्ठो दुब्बलमयलवत्थो, चोरगहणोवायं चिंतयंतो अच्छति, णवरि जंकिंपि मुणमुणायंतो तं चैव सहयारपायवच्छायमुवगतो परिवायतो, अंबपल्लवसाहं भंजिऊण णिविट्ठो, दिट्ठो य तेण ओवद्धपिंडितो दीहजंघो, दट्टूण य आसंकितो हियएण-पावकम्मसूयगाई लिंगाई, णूणं एस चोरोति, भणितो य सो परिवायगेण-वच्छ ! कुतो तुमं किंनिमित्तं वा हिंडसि ?, ततो तेण भणियं भयवं ! उज्जेणीतो अहं पक्खीणविभवो हिंडामि, तेण मणियं - पुत्त ! अहं ते विउलं अत्थसारं दलयामि, अगलदत्तो भणति - अणुग्गहिओऽम्हि तुम्भेहिं । | एवं च अदंसणो गतो दिणयरो, अइकंता संझा, कड्डियं तेण तिदंडातो सत्थयं, बद्धो परियरो, उट्ठितो भणति - | नगरं अइगच्छामोति, ततो अगलदशो ससंकितो तं अणुगच्छइ, चिंतेति य-एस सो तकरोति, पविट्ठो णयरं, तत्थ १ सहकारस्य पादपस्याधस्तान्निविष्टो दुर्बलमलिनवस्त्रः, चौरग्रहणोपायं चिन्तयंस्तिष्ठति, नवरं यत्किमपि जल्पन् तामेव सहकारपादपच्छायामुपगतः परिव्राजकः, आम्रपल्लवशाखां भक्त्वा निविष्टः दृष्टश्च तेनावबद्धपिण्डिको दीर्घजङ्घः दृष्ट्वा च आशङ्कितो हृदयेनपापकर्मसूचकानि लिङ्गानि, नूनमेष चौर इति, भणितञ्च स परिव्राजकेन- वत्स ! कुतस्त्वं किंनिमित्तं वा हिण्डसे ?, ततः तेन भणितं - भगवन् ! उज्जयिनीतः अहं प्रक्षीणविभवो हिण्डे, तेन भणितं पुत्र ! अहं तुभ्यं विपुलमर्थसारं ददामि, अगडदत्तो भणति - अनुगृहीतोऽस्मि | युष्माभिः । एवं चादर्शनं गतो दिनकरः, अतिक्रान्ता सन्ध्या, कृष्टं तेन त्रिदण्डात् शस्त्रकं, बद्धः परिकरः, उत्थितो भणति - नगरमतिगच्छाव इति, ततोऽगडदत्तः सशङ्कितस्तमनुगच्छति, चिन्तयति च एष स तस्कर इति, प्रविष्टो नगरं, सत्र Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458