Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
असंस्कृता.
उत्तराध्य. बृहद्वृत्तिः ॥२१॥
देह किं मे अनेण दाणेणंति ? । अस्सि चेव देसकाले पुरजणवएण राया विण्णविओ-देवाणुप्पियाणं पुरे असुयपुवं संधिछेजं संपयं च दवहरणं परिमोसो य केणवि कयं, तं अरहंतु णं देवाणुप्पिया ! नगरस्स सारक्खणं काउं, ततो आणत्तो राइणा गरारक्खो-सत्तरत्तस्स अभितरे जहा घेप्पति तहा कुणसुत्ति, तं च सोऊण एस थक्को मम | गमणस्सत्ति परिगणंतेण विनवितो राया, जहा-अहं सत्तरत्तस्स अभंतरे चोरे सामि! तुब्भपायमूलं उवणेस्सामि, तं| च वयणं रायणा पडिसुयं, अणुमन्नियं च एवं कुणसुत्ति । तओ सो हत?माणसो निग्गतो रायकुलातो, चिंतियं च णणं-जहा दुइपुरिसतकरा पाणागाराइहाणेसु णाणाविहलिंगवेसपडिच्छन्ना भमंति, अतो अहमेयाणि ठाणाणि अप्पणा चारपुरिसेहि य मग्गावेमि, मग्गायेऊण निग्गतो नवरातो, निद्धाइऊण इकतो एकस्स सीयलच्छायस्स
१ ददासि किं मम अन्येन दानेनेति ? । अस्मिन्नेव देशकाले पुरजनपदेन राजा विज्ञप्तः—देवानुप्रियाणां पुरेऽभुतपूर्वः संधिच्छेदः साम्प्रतं च द्रव्यहरणं परिमोषश्च केनापि कृतः, तदर्हन्ति देवानुप्रियाः! नगरस्य संरक्षणं कर्तुं, तत आज्ञप्तो राज्ञा नगरारक्ष:-सप्तरात्रस्याभ्यन्तरे | यथा गृह्यते तथा कुर्विति, तण श्रुत्वा एषोऽवसरो मम गमनस्येति परिगणयता विज्ञप्तो राजा, यथा-अहं सप्तरात्रस्याभ्यन्तरे चौरान स्वा|मिन् ! तव पादमूलमुपनेष्यामि, तच वचनं राशा प्रतिश्रुतम् , अनुमते चैवं कुर्विति । ततः स हटतुष्टमानसो निर्गतो राजकुलात् , चिन्तितं चानेन यथा दुष्टपुरुषतस्करा: पाचोगारादिस्थानेषु नानाविधलिङ्गवेषप्रतिच्छन्ना भ्राम्यन्ति, अतोऽहमेतानि स्थानान्यात्मना चारपुरुषश्च मार्गवामि, मार्गयित्वा निर्गतो नगरात् , मिर्गय एकस्यां (दिशि) एकस्य शीतलच्छायस्थ
॥२५॥
Bain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458