Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥२१३॥
धान्तीति सूत्रार्थः ॥ ५ ॥ एवं धनादिकमेव सकलकल्याणकारि भविष्यतीत्याशङ्कायां तस्य कुगतिहेतुत्वं कर्मणश्चाव-असंस्कृता. ध्यत्वमुपदर्य यत् कृत्यं तदाह
सुत्तेसु आवी पडिबुद्धजीवी, नो विस्ससे पंडिय आसुपन्ने ।
घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व चरऽप्पमत्तो॥६॥ (सूत्रम्) __ व्याख्या-'सुप्तेषु' द्रव्यतः शयानेषु भावतस्तु धर्म प्रत्यजाग्रत्सु, चः पादपूरणे, 'चशब्दः समाहारेतरेतरयोगसमुच्चयावधारणपादपूरणाधिकवचनादिष्विति वचनात् , अपिः सम्भावने, ततोऽयमर्थः-सुप्तेष्वप्यास्तां जाग्रत्सु च, किमित्याह-प्रतिबुद्धं-प्रतिबोधः द्रव्यतो जाग्रत्ता भावतस्तु यथावस्थितवस्तुतत्त्वावगमस्तेन जीवितुं-प्राणान् धनु शीलमस्येति प्रतिबुद्धजीवी, यदि वा प्रतिबुद्धो-द्विधाऽपि प्रतिबोधवान् जीवतीत्येवंशीलः-प्रतिबुद्धजीवी, कोऽभिप्रायः ?-द्विधा प्रसुप्तेष्वपि अविवेकिषु न गतानुगतिकतयाऽयं खपिति, किन्तु प्रतिबुद्ध एव यावज्जीवमास्ते, तत्र च द्रव्यनिद्राप्रतिषेधे अगडदत्तोदाहरणं, तत्र च वृद्धवादः
॥२१॥ उजेणीए जियसत्तुस्स रण्णो अमोहरहो नाम रहितो, तस्स जसमती नाम भजा, तीसे अगडदत्तो नाम पुत्तो, १ उज्जयिन्यां जितशत्रो राज्ञोऽमोघरथो नाम रथिकः, तस्य यशोमती नाम भार्या, तस्या अगडदत्तो नाम पुत्रः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458