Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
असंस्कृता.
उत्तराध्य. तत्तत्कर्मफलानुभवनं तत्काले 'न' इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव 'बान्धवाः' खजनाः, यदर्थं
तत्कर्म कृतवान् करोषि वा ते 'बान्धवतां' बन्धुभावं तद्विभजनापनयनादिना 'उर्वति'त्ति उपयन्तीति, बृहद्वृत्तिः
यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं, तथाविधाभीरीव्यंसकवणिग्वत् । तथा च ॥२०९॥
वृद्धाः
एगंमि नयरे एगो वाणियगो अंतरावणेसुं ववहरइ, एगा आभीरी उजुगा दोरूवए घेत्तूण कप्पासनिमित्तमुवट्ठिया, कप्पासो य तया समग्घो वट्टति, तेण वाणियएण एगस्स रूवस्स दो वारा तोलेउं कप्पासो दिनो, सा ४||जाणइ-दोहवि रूवगाण दिन्नोत्ति, सा पोहलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति-एस रूवगो मुहा लद्धो, दाततो अहं एयं उवभुंजामि, तेण तस्स रूवगस्स समियं घयं गुलो विकिणिउं घरे विसजिउं भजा संलत्ता-घयपुण्णे दि. १ एकस्मिन्नगरे एको वणिग् अन्तरापणेषु (आपणान्तरेषु ) व्यवहरति, एका आभीरी ऋजुका द्वौ रूप्यको गृहीत्वा कर्पासनिमित्त
मुपस्थिता, कर्पासश्च तदा समर्को वर्त्तते, तेन वणिजा एकस्य रूप्यकस्य द्वौ वारौ तोलयित्वा कर्पासो दत्तः, सा जानाति-द्वयोरपि रूप्यकयोर्दत्त इति, सा पोहलिकां बद्ध्वा गता, पश्चाद्वणिक् चिन्तयति–एष रूप्यको मुधा लब्धः, ततोऽहमेनमुपभुजे, तेन तस्य रूप्यकस्य युगपत् घृतगुडौ विक्रीय ( क्रीत्वा ) गृहे विसर्च्य भार्या संलप्ता—घृतपूर्णान्
A-CRACCORESAMACARRY
SARAN
२०९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458