Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 423
________________ | खजनखतत्त्वमालोचयन् प्रब्रज्यां प्रत्याहतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचकः- “रोगात्रातो दुःखाहितस्तथा खजनपरिवृतोऽतीव । कणति करुणं सवाष्पं रुजं निहन्तुं न शक्तोऽसौ ॥ १ ॥ माता भ्राता भगिनी भार्या पुत्रस्तथा च मित्राणि । न घ्नन्ति ते यदि रुजं खजनवलं किं वृथा वहसि ? ॥ २ ॥ रोगहरणेऽप्यशक्ताः प्रत्युत धर्म्मस्य ते तु विघ्नकराः । मरणाच न रक्षन्ति स्वजनपराभ्यां किमभ्यधिकम् ? ॥ ३ ॥ तस्मात् स्वजनस्यार्थे | यदिहाकार्यं करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ ! ॥ ४ ॥ तस्मात् खजनस्योपरि सङ्ग परिहाय निर्वृतो भूत्वा । धर्म्म कुरुष्व यत्नाद्यत्परलोकस्य पश्यदनम् ॥ ५ ॥” इति सूत्रार्थः ॥ ४ ॥ इत्थं तावत् स्वकृतकर्म्मभ्यः वजनान्न मुक्तिरित्युक्तम् अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आहवित्तेण ताणं न लभे पत्ते, इमंमि लोए अदुवा परत्थ । " दीपट्टे व अनंतमोहें, नेयाउयं दमदमेव ॥ ५ ॥ (सूत्रम् ) व्याख्या- 'वित्तेन' द्रविणेन ' त्राणं' खकृतकर्मणो रक्षणं 'न लभते' न प्राप्नोति इति कीदृक् ? - ' प्रमत्तः | मद्यादिप्रमादवशगः, क ? - 'इमंमि' त्ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि, 'अदुवे 'ति अथवा 'परत्रे' ति परभवे, कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः - Jain Education International For Personal & Private Use Only ぷぷぷ www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458