Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 424
________________ असंस्कृता. उत्तराध्य. __ एगो किल राया इंदमहाईए कम्हि ऊसवे अत्तपुरे निग्गच्छंते घोसणं घोसावेइ-जहा सवे पुरिसा नयरातो निग्ग- बृहद्वृत्तिः च्छंतु, तत्थ पुरोहियपुत्तो रायवल्लभो वेसाघरमणुपविठ्ठो घोसिएऽवि ण णिग्गतो, सो रायपुरिसेहिं गहितो, तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइतो, दप्पायमाणो विवदंतो रायसगासमुवणीतो, राइणावि वज्झो ॥२१॥ आणत्तो, पच्छा पुरोहिओ उवट्टितो भणति-सबस्सपि य देमि मा मारिजउ, तोऽवि ण मुक्को, सूलाए भिन्नो। एवमन्येऽपि न वित्तेन शरणमिहैव तावदामुवन्ति, आस्तामन्यजन्मनि, तन्मूर्छावतः पुनस्तस्याधिकतरं दोषमाहदीवे'त्यादि वृत्ताई, तत्र च दीवमित्येतत्पदं संस्कारमनपेक्ष्यैव निक्षेनुमाह नियुक्तिकृत्दुविहो य होइ दीवो दवदीवो अ भावदीवो य । इक्विकोऽवि अ दुविहो आसासपगासदीवो अ॥२०६॥ ___ व्याख्या-'द्विविधश्च' द्विभेद एव भवति, दीवेति प्राकृतपदोपात्तोऽर्थो, द्रव्यभावभेदात् , तथा चाह-दबदीवो य भावदीवो यत्ति, पुनरयमेकैकोऽपि द्विविधः, द्वैविध्यमेवाह-'आसास'त्ति आश्वासयति अत्यन्तमाकुलितानपि __१ एकः किल राजा इन्द्रमहादौ कस्मिंश्चिदुत्सवे स्वकीयपुरे निर्गच्छति घोषणां घोषयति-यथा सर्वे पुरुषा नगरान्निर्गच्छन्तु, तत्र ४ पुरोहितपुत्रों राजवल्लभो वेश्यागृहमनुप्रविष्टो घोषितेऽपि न निर्गतः, स राजपुरुषैर्गृहीतः, तेन वल्लभेन तेभ्यः किञ्चिद्दत्त्वाऽऽत्मा न विमोदाचितः, दोयमाणो विवदन राजसकाशमुपनीतः, राज्ञाऽपि वध्य आज्ञप्तः, पश्चात्पुरोहित उपस्थितो भणति-सर्वस्वमपि च ददामि मा मीमरः, तदापि न मुक्तः, शूलायां भिन्नः । RECORDING CAMXXXSAR ॥२१ Jan Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458