Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 422
________________ असंस्कृता. उत्तराध्य. स्ससि, स मर्मणीव स्पृष्टः, तेणेव एक्कवयणेण संबुद्धो भणति-भयवं ! तुम्हे कत्थ अच्छह ?, तेण भण्णइ-उजाणे, ततो तं साहुं कयपजत्तियं जाणिऊण तस्स सगासं गतो, धम्म सोउं भणति-पवयामि जाव सयणं आपुच्छिऊणं, गतो बृहद्धृत्तिः |णिययं घरं, बंधवे भजं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिजं करेस्सामि, दो य सत्थ॥२१०॥ विवाहा, तत्थेगो मुल्भंडं दाऊण सुहेण इट्टपुरं पावेइ, तत्थ विढत्ते ण किंचि गिण्हति, बीओ न किंचि मुलभंडं देति, पुवविढत्तं च विलुपेति, तं कयरेण सह वच्चामि ?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुण्णातो बंधुसहितो गओ उजाणं, तेहिं भण्णति-कयरो सत्थवाहो ?, तेण भण्णति-णणु परलोगसत्यवाहो एस साहू असोगच्छायाए उवविठ्ठो णियएणं भंडेणं ववहारावेइ, एएण सह निवाणपट्टणं जामित्ति पवइतो ॥ यथा चायं वर्णिक | १ क्लिश्यसि, तेनैवैकवचनेन संबुद्धो भणति-भगवन्तो ! यूयं कुत्र तिष्ठथ ?, तेन भण्यते-उद्याने, ततस्तं साधु कृतपर्याप्तिकं ज्ञात्वा तस्य सकाशं गतः, धर्म श्रुत्वा भणति—प्रव्रजामि यावत्स्वजनमापृच्छय, गतो निजं गृहं, बान्धवान् भार्या च भणति-यथा आपणे व्यवहरतस्तुच्छो लाभस्ततो दिशावाणिज्यं करिष्यामि, द्वौ च सार्थवाहौ, तत्रैको मूल्यभाण्डं दत्त्वा सुखेनेष्टपुरं प्रापयति, तत्रोपार्जितान्न किञ्चि हाति, द्वितीयो न किञ्चिन्मूल्यभाण्डं ददाति, पूर्वोपार्जितं च विलुम्पति (आच्छिनत्ति), तत्कतरेण सह व्रजामि ?, स्वजनेन भणित:प्रथमेन सह व्रज, तैः स समनुज्ञातो बन्धुसहितो गत उद्यानं, तैर्भण्यते-कतरः सार्थवाहः ?, तेन भण्यते-ननु परलोकसार्थवाह एष साधुरशोकच्छायायामुपविष्टो निजेन भाण्डेन व्यवहारयति, एतेन सह निर्वाणपत्तनं यामीति प्रव्रजितः । ॥२१०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458