Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥२०८॥
|श्चित्काले 'ने'ति निषेधे 'कम्मुणो' ति कर्म्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत् - नाभिलाषमपि कुर्याद् आस्तां तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात्, तथा च वृद्धाः
ऐगंमि नयरे एगेण चोरेण रतिं दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कथं, सुबहुं च दवजायं णीणियं, णियधरं चडणेण संपावियं । पहायाए रयणीए पहाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाण णत्थं, जइ तावज लोगो मं ण याणिस्सइ ता पुणोवि पुछट्टिए चोरिस्सामीति संपहारिऊण तंमि य खत्तट्ठाणे गओ, तत्थ य लोगो बहू मिलितो संलवति - कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं कथं ? कहं च खुड्डलएणं खत्तदुवारेणं पविट्ठो ?, पुणो य सह दद्वेण णिग्गओत्ति । सो सुणेउं हरिसितो चिंतेइ - सच्चमेयं, किहऽहं एएण निग्गतोत्ति ?, अप्पणो उदरं च कडिं च पलोएडं खत्तमुहं पलोएति । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणितो,
१ एकस्मिन् नगरे एकेन चौरेण रात्रौ दुरवगाढं प्रासादमारुह्य विमार्गेण क्षत्रं कृतं, सुबहु च द्रव्यजातं नीतं, निजगृहं चानेन संप्रापितं । प्रभातायां रजन्यां स्नात्वां समालभ्य शुद्धं वासस्तत्र गतः, कः किं भाषत इति ज्ञानार्थ, यदि तावदद्य लोको मां न ज्ञास्यति तदा पुनरपि पूर्वस्थित्या चोरयिष्यामीति संप्रधार्य तस्मिंश्च क्षत्रस्थाने गतः, तत्र च बहुलको मिलितः संलपति - कथं दुरारोहं प्रासादमारुह्य विमार्गेण क्षत्रं कृतं ?, कथं च क्षुल्लकेन क्षत्रद्वारेण प्रविष्टः १, पुनश्च सह द्रव्येण निर्गत इति । स श्रुत्वा दृष्टश्चिन्तयति -सत्यमेतत् कथमहमेतेन निर्गत इति ?, आत्मन उदरं च कटीं च प्रलोक्य क्षत्रमुखं प्रलोकयति । स च राजनियुक्तैः पुरुषैः कुशलैर्ज्ञातः,
Jain Education International
For Personal & Private Use Only
असंस्कृता.
४
॥२०८॥
www.jainelibrary.org

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458