Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 399
________________ 2-564562 समऊणाणि,-दो विग्गहंमि समया समओ संघायणाय तेहूणं । खुडागभवग्गहणं सवजहन्नो ठितीकालो ॥१॥ उक्कोसो समऊणो जो सो संर्घयणासमयहीणो। किह ण दुसमयविहीणो साडणसमए विहीणंमि !॥२॥ भण्णति भवचरिमंमिवि समए संघायसाडणा चेव । परभवपढमे साडणमतो तदूणो ण कालोत्ति ॥३॥ जइ परपढमे साडो राणिविग्गहतो य तंमि संघातो। णणु सवसाडसंघायणातो समए विरुद्धातो॥४॥ आचार्य आह-जम्हा विगच्छ-2 माणं विगयं उप्पज्जमाणमुप्पन्नं । तो परभवादिसमए मोक्खादाणाण ण विरोहो ॥५॥ चुतिसमए णेहभवो इहदेहविमोक्खतो जहातीतो। जइ परभवोवि ण तहिं तो सो को होउ संसारी ? ॥६॥णणु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । तह देहाभामिवि होजेहभवोऽवि को दोसो ? ॥ ७॥ चिय विग्गहकालो : १ समयोनानि-द्वौ विग्रहे समयौ समयः संघातनायाः तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः ॥ १॥ उत्कृष्टः समयोनः यः स संघातनासमयहीनः । कथं न द्विसमयविहीनः शाटनसमये विहीने ? ॥२॥ भण्यते भवचरमेऽपि समये संघातशाटने एव । परभवप्रथमे शाटनमतस्तदूनो न काल इति ॥३॥ यदि परभवप्रथमे शाटो निर्विग्रहतश्च तस्मिन् संघातः । ननु सर्वशाटसंघातने ४ समये विरुद्धे ॥ ४ ॥ यस्माद्विगच्छद्विगतमुत्पद्यमानमुत्पन्नम् । ततः परभवादिसमये मोक्षादानयोर्न विरोधः ॥ ५॥ च्युतिसमये नेहभव इहदेहविमोक्षतो यथाऽतीतः । यदि परभवोऽपि न तत्र तत: स को भवतु संसारी ? ॥६॥ ननु यथा विग्रहकाले देहाभावेऽपि परभवग्रहणम् । तथा देहाभावेऽपि भवेदिहभवोऽपि को दोषः १ ॥ ७ ॥ यत एव विग्रहकालः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458