Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 408
________________ उत्तराध्य. बृहद्वृत्तिः ॥२०३॥ सर्वत्थ भावणा कायचा, भणियं च - " किण्हनिसितईयदसमी सत्तमि चाउदसीसु अह विट्ठी । सुक्कचउत्थिक्कारसि| णिसि अट्ठमी पुण्णिमा य दिवा ॥ १ ॥ " लौकिका अप्याहुः - "कृर्तृरा सदिवा दर भूतदिवा, शुचराष्टदिवैकरपूर्ण| दिवा । यदि चन्द्रगतिश्च तिथिश्च समा, इति विष्टिगुणं प्रवदन्ति बुधाः ॥ २ ॥” “सुद्धस्स पडिवइ निसि पंचमि| दिणि अट्ठमीऍ राई तु । दिवसस्स बारसी पुण्णिमाय रतिं वयं होति ॥ १ ॥ बहुलस्स चउत्थीए दिवा य तह सत्तमीऍ रतिंपि । एक्कासी दिवसे बवकरणं होइ नायवं ॥ २ ॥ " इति सम्प्रदायार्थः ॥ प्रागुद्दिष्टं भावकरणमाह भावकरणं तु दुविहं जीवाजीवेंसु होइ नायवं । तत्थ उ अजीवकरणं तं पंचविहं तु नायवं ॥ २०१ ॥ व्याख्या - भावः - पर्यायः तस्य करणं भावकरणं, तत्पुनः तुशब्दस्य पुनरर्थत्वात् 'द्विविधं' द्विभेदं कथमित्याह - १ सर्वत्र भावना कर्त्तव्या, भणितं च - (वाणिजं) कृष्णनिशि तृतीयादशमीसप्तमीचतुर्दशीष्वथ विष्टिः । शुकुचतुर्थ्येकादशीराज्योः अष्ट| मीपूर्णिमयोर्दिवा ॥ १ ॥ २ क्रिति कृष्णपक्षे त्रिति तृतीयातिथौ रेति रात्रौ सेति सप्तम्यां दिवेति दिवसे देति दशम्यां रेति रात्रौ भूतेति चतुर्दश्यां दिवेति दिवसे श्विति शुकपक्षे चेति चतुर्थ्यां रेति रात्रौ अष्टेत्यष्टम्यां दिवेति दिवसे एकेति एकादश्यां रेति रात्रौ पूर्णेति पूर्णिमायां दिवा । ३ शुद्धस्य प्रतिपदि निशि पञ्चमीदिने अष्टम्यां रात्रौ तु । दिवसे द्वादश्याः पूर्णिमाया रात्रौ बवं भवति ॥ १ ॥ कृष्णस्य चतुर्थ्यां | दिवा च तथा सप्तम्या रात्रावपि । एकादश्या दिवसे बवकरणं भवति ज्ञातव्यम् ॥ Jain Education International For Personal & Private Use Only असंस्कृता. ४ 1120211 www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458