Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य. बृहद्धृत्तिः २०३
ACCESSORIALS
प्रकर्षण तन्मध्यादल्पस्याप्यग्रहणात्मकेन हित्वा-त्यक्त्वा 'तानि'ति धनैकरसिकान् पश्य' अवलोकय, विनेयमेवाह, असंस्कृता. 'पयट्टिए'त्ति आर्षत्वात् स्वत एवाशुभानुभावतः प्रवृत्तान् प्रवर्त्तितान्या, प्रक्रमात्पापकर्मोपार्जितधनेनैव, मृत्युमुखमिति गम्यते, 'नरान्' पुरुषान् , पुनरुपादानमादरख्यापकमेकान्तक्षणिकपक्षनिरासाथै वा, एकान्तक्षणिकपक्षे हिन येरेव धनमुपार्जितं तेषामेव प्रवर्तनं, तथा च बन्धमोक्षाभावश्चेति भावः, एतच्च पश्य वैरं-कर्म 'वरे' वजे य कम्मे य' इति वचनात् तेन अनुबद्धाः-सततमनुगताः 'नरकं' रत्नप्रभादिकं नारकनिवासम् 'उपयान्ति' तद्भवभावितया सामीप्येन गच्छन्ति, त एव मृत्युमुखप्रवृत्ता इति प्रक्रमः, यदि वा पाशा इव पाशाः-ख्यादयस्तेषु प्रवृत्तास्तैर्वा । प्रवर्तिताः पाशप्रवृत्ताः पाशप्रवर्तिता वा नरकमुपयान्तीति सम्बन्धः, ते हि द्रव्यमुपायं स्यादिष्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव भवन्तीति भावः, शेषं प्राग्वत् । तदनेन सूत्रेण धनमिहैव मृत्युहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवतीति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति, नरकप्राप्तिलक्षणश्चापायो न प्रत्यक्षेणावगम्यते (म्यत इती) हैव मृत्युलक्षणापायदर्शनमुदाहरणं, तत्र च वृद्धसम्प्रदायः-एंगमि नयरे एगो
॥२०६॥ . चोरो, सो रर्ति विभवसंपण्णेसु घरेसु खत्तं खणिउं सुबहुं दविणजायं घेत्तुं अप्पणो घरेगदेसे कूवं सयमेव खणित्ता | १ वैरं वने च कर्मणि च । २ एकस्मिन्नगरे एकश्चौरः, स रात्रौ विभवसंपन्नेषु गृहेषु क्षत्रं खनित्वा सुबहु द्रव्यजातं गृहीत्वाऽऽत्मनो गृहैकदेशे कूपं स्वयमेव खनित्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458