Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
देहोभावेऽवि तो परभवो सो। चुतिसमए उ ण देहो न विग्गहो जइ स को होउ ? ॥८॥ इदाणिं अंतरं
असंस्कृता. उत्तराध्य.
संघायंतरकालो जहण्णयं खुडयं तिसमऊणं । दो विग्गहंमि समया तइयो संघायणासमओ ॥९॥ तेहूणं खुडमवं, बृहद्वृत्तिः
धरिउ परभवमविग्गहेणं वा । गंतूण पढमसमए संघाययतो स विण्णेओ ॥१०॥ इदाणि संघायपरिसाडंतरं-उभ॥१९९॥
यंतरं जहण्णं समओ णिविग्गहेण संघाए । परमं सतिसमयातिं तेत्तीसं उदहिणामाई॥११॥ अणुभविउं देवा-2 दिसु तेत्तीसमिहागयस्स ततियंमि। समए संघाययतो दुविहं साडंतरं वोच्छं॥१२॥ खुड(डा)गभवग्गहणं जहण्णमु
कोसयं च तेत्तीसं । तं सागरोवमाई संपुण्णा पुत्वकोडी य॥१३॥ आह-इह क्षुल्लकभवग्रहणं पूर्णमौदारिकसर्वशाFटयोर्जघन्यमन्तरमुक्तं, तच्च 'परभवपढमे साडो' इति वचनात्समयोनमेव प्राप्नोतीति कथं न विरोधः १, उच्यते, निश्चयनयमतमिदं 'परभवपढमे साडो त्ति, स धुत्तरपर्यायोत्पादमेव पूर्वस्य विनाशमेवाह विगच्छदेव च विगतमुत्प
१ देहाभावेऽपि ततः परभवः सः । च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ॥ ८॥ इदानीमन्तरं—संघातान्तरकालो जधन्यं क्षुल्लकत्रिसमयोनः । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ ९॥ तैरूनं क्षुल्लकभवं धृत्वा परभवमविग्रहेण वा । गत्वा
॥१९॥ प्रथमसमये संघातयतः स विज्ञेयः॥ १०॥ इदानीं संघातपरिशाटान्तरम्-उभयान्तरं जघन्यं समयो निर्विग्रहेण संघाते । परमं सत्रिसमयास्त्रयस्त्रिंशदुधयः ॥ ११॥ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ १२ ॥ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टं च त्रयस्त्रिंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी च ॥ १३ ॥
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458