Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
वत्येव, कालान्तरादि त्रयाणामित्यस्यायमर्थः-त्रयाणां सङ्घातनापरिशाटनोभयेषां काल:-कियत्कालं सङ्घातना परि- असंस्कृता.
शाटनोभयं चेत्येवमात्मकः अन्तरं च सङ्घातनायाः सकृदवाप्सौ पुनः कियता कालेनावाप्तिरेवंरूपम् , एवं परिशाटनाया बृहद्वृत्तिः
उभयस्य च, आदिशब्दात् सादित्वानादित्वे च, किमित्याह-'यथैवेति येनैव प्रकारेण 'सूत्रे' सामायिकाध्ययने ॥१९॥
|'निर्दिष्टा' इति आर्षत्वात् 'निर्दिष्ट' प्रतिपादितमिति गाथार्थः ॥ १९२॥ एतच्चातिदिष्टमपि नियुक्तिकृता विनेयानुग्रहार्थं सम्प्रदायत उच्यते, स चायम्एयोणि तिन्निवि करणाणि कालतो मग्गिजंति-तत्थोरालियसंघायकरणं एगसमइयं, जं पढमसमओववन्नगस्स,
जहा तेल्ले ओगाहिमतो छूढो तप्पढमयाए आइयति, एवं जीवोऽवि उववजंतो पढमे समये गेण्हति ओरालियसरीदरपाओग्गाई दवाइं, न पुण मुंचति किंचिवि, परिसाडणावि समओ, मरणकालसमए एगंततो मुंचति न गिण्हति, मज्झिमकाले किंचि गेण्हइ किंचि मुंचति, जहण्णेणं खुड्डागं भवग्गहणं तिसमऊणं, उक्कोसेणं तिन्नि पलिओवमाई
१ एतानि त्रीण्यपि करणानि कालतो मृग्यन्ते-तत्रौदारिकसंघातकरणमेकसामयिकं, यत्प्रथमसमयोत्पन्नस्य, यथा तैलेऽवगाहकः क्षिप्तस्त- ॥१९८॥ त्प्रथमतयाऽऽदत्ते, एवं जीवोऽपि उत्पद्यमानः प्रथमे समये गृह्णाति औदारिकशरीरप्रायोग्याणि द्रव्याणि, न पुनर्मुञ्चति किञ्चिदपि । परिशाटनाऽपि समयः(म्), मरणकालसमये एकान्ततो मुञ्चति न गृह्णाति, मध्यकाले किञ्चिद्गृह्वाति किञ्चिन्मुञ्चति, जघन्येन क्षुल्लकभवग्रहणं त्रिसमयोनम् , उत्कृष्टेन त्रीणि पल्योपमानि
CAMERROSCOREGARLS
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458