Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 393
________________ CCCC459CCCCCCCC माह-सहादिना वर्तते सादिकं ततोऽन्यत्त्वनादिकमिति भेदतो द्विविधं, पुनरिति मूलभेदापेक्षया, विश्रसाकरणम्उक्तरूपमिति गाथार्थः ॥ १८५॥ तत्रानादिकं वक्तुमाहधम्माधम्मागासा एवं तिविहं भवे अणाईयं । चखुअचखुप्फासे एयं दुविहं तु साईयं ॥ १८६ ॥ व्याख्या-धर्माधर्माकाशानामन्योऽन्यसंवलनेन सदाऽवस्थानमनादिकरणं, न हि तत्कदाचिन्नासीन्नास्ति न भविप्यति वा, उक्तं हि-"धम्माधम्मणहाणं अणाइसंहायणाकरणं" न च करणमनादि च विरुद्धमिति वाच्यं, यतोऽत्रान्योऽन्यसमाधानं करणमभिप्रेतं, न त्वन्योऽन्यनिर्वर्तनम् , आह च-“अन्नोऽनसमाहाणं जमिहं करणं ण णिवत्ती", इह | च धर्माधर्माकाशानां करणमिति वक्तव्ये कथञ्चिक्रियाक्रियावतोरभेददर्शनार्थमनुकूलितक्रियत्वख्यापनार्थ वा धर्माधर्माकाशाः करणमित्युक्तम् , 'एतदू' अनन्तरोक्तं 'त्रिविधं' त्रिप्रकारं भवेत्' स्यात् अनादिकं, करणमिति प्रक्रमः। इत्थमनादिकं पश्चानिर्दिष्टमपि पश्चानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनाय उक्तं, सम्प्रति तु सादिकमाह-'चक्खुमचक्खुप्फासे'त्ति स्पर्शशब्दः प्रत्येकमभिसम्बध्यते, ततश्चक्षुषा स्पृश्यते-गृह्यमाणतया युज्यत इति चक्षुःस्पर्श-स्थूलपरिणतिमत्पुद्गलद्रव्यम् अतोऽन्यदचक्षुःस्पर्शम् , 'एयं दुविहं तु'त्ति एतद्विविधमेव, तुशब्दस्यैवकारार्थत्वात् सादिकमिति गाथार्थः ॥ १८६॥ इदमेव द्वितयं व्यक्तीकर्तुमाह १ धर्माधर्मनभसामनादिसंघातनाकरणम् । २ अन्योऽन्यसमाधानं यदिह (तत्) करणं न निर्वृत्तिः ॥ *25ARANA Jain Education Inter n al For Personal & Private Use Only

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458