Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
।। ३०१ ॥
सोऽत्र सुप्तो हनिष्यते ॥ इत्यूई तस्य तल्पस्य, न्यस्ता यंत्रशिलाभवत् ॥ १४६ ॥ तदा च सा शिला दस्यु-खस्रा - चतुर्थमध्ययंत्रप्रयोगतः ॥ पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ॥१४७॥ ततो मया हतः सुछु, भ्रातृघातीति वादिनीम् ॥ यनम् (४) धृत्वा केशेषु तामेव-मवादीत्पार्थिवागजः ॥ १४८ ॥ कपटैरपि मां हन्तु-माः ! पापे ! कः प्रभुभवेत् ? ॥ शाम्येत्ति वडवावह्नि-र्घनैरपि घनाघनैः ? ॥ १४९ ॥ इत्युक्त्वा तां सहादाय, भूगेहान्निर्जगाम सः॥ रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥ १५० ॥ अथ धैर्यनिधेस्तस्य, मुखाजमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश-मारुरोह नभोमणिः ॥ १५१ ॥ भूपाभ्यर्णं ततो गत्वा, निशावृत्तं निवेदयन् ॥ हतो दस्युः खसा तस्या-ऽऽनीतेयमिति सोऽब्रवीत् | ॥१५२ ॥ मेदिनीमन्दिरं तचा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥ १५३॥ निजाङ्गजाश्च कमल-सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप-स्तचरित्रैश्चमत्कृतः ॥ १५४ ॥ शतं गजेन्द्रान् ग्रामांश्च, सहस्रमयुतं हयान् ॥ लक्षं पदातीनिष्कांश्च, तस्मै प्रयुतमार्पयत् ॥ १५५ ॥ पौरा अपि पुरीदस्यु-हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्च, यद्वा केन न पूज्यते ? ॥ १५६ ॥ ततो भूमीभुजादत्ते, प्रासादे सप्तभूमिके ॥ तस्थौ नृपात्मजश्चित्ते, बिभ्रन्मदनमंजरीम् ॥ १५७ ॥ प्राप्तोऽपि भूपतेः पुत्री, लक्ष्मी कीर्त्तिञ्च भूयसीम् ॥ ता नोदतारयचित्ता-दहोमोहोऽति दुस्त्यजः !॥१५८॥अथान्यदा कुमारस्य,खसौधे तस्थुषोऽन्तिके ॥ आगात्काचिद्वशा दत्ताऽऽसना चोपविशत्पुरः ॥ १५९ ॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमंजर्या, प्रेषितास्मि
UTR-1

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444