Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
सप्तमाध्य. यनम् (७)
।। ३६७॥
विह्वलेक्षणः ॥ हतोऽस्मत्खामिना दीनः, स मेषो विखरं रसन् ! ॥ १७ ॥ तां दशा तस्य दृष्ट्वाहं, न पयः पातुमु| त्सहे ॥ भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिताः!॥१८॥ धेनुर्जगौ सुत ! तदैव मया तवोक्त-मूर्णायुपोषण* मिहातुरदानदेश्यम् ॥ तत्तस्य दुःखमपहाय धृतिं विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ॥ १९ ॥ इत्युरन | दृष्टान्त इति सूत्रार्थः ॥ ३ ॥ एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्शन्तिकयोजनामाहमूलम्-जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिहे, ईहइ नरयाउअं ॥४॥
व्याख्या-यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तखरूप उरभ्र आदेशाय प्राघूर्णकार्य समीहितोऽसावादेशाय भावीति कल्पितः सन् आदेशं परिकांक्षतीत्यनुवर्तते, एवमनेनैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो यस्थासौ अधर्मेष्टः, यद्वा अतिशयेनाधर्मोऽधर्मिष्टः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः ॥ ४ ॥ उक्तमेवार्थ प्रपञ्चयन् सूत्रत्रयमाहमूलम्-हिंसे बाले मुसावाई, अद्धाणंमि विलोवए। अन्न दत्तहरे तेणे, माई कन्नु हरे सढो ॥५॥
इत्थीविसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परं दमे ॥६॥ अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहा एसव एलए ॥७॥
UTR-1

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444