Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
॥३७२ ।।
स्तत्र, खयं संस्थितयोर्नृपः ॥ उत्तीर्य धीसखसखः, प्रविशत्वापि कानने ॥९॥ वार्यमाणोप्यमात्येन, तत्र चत- | तरोस्तले ॥ निषद्य पक्वपतिता-न्यस्पृशत्तत्फलानि सः॥१०॥ तानि चादाय जिवन्तं, मंत्रीत्यूचे महीधवम् ॥ अपथ्याहारतो जन्तु-विनश्यति विषादिव ॥ ११॥ तद्दर्शनं स्पर्शनञ्चा-प्राणश्चैषां न तेऽर्हति ॥ स्त्रीणामिवैषां स्प
दिौ, मनःस्थैर्य हि नो भवेत् ॥ १२ ॥ स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः ॥ तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो ! ॥ १३ ॥ तेनेत्युक्तोऽपि को दोषः ?, स्यादेभिरिति चिन्तयन् ॥ बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता!॥ १४ ॥ सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् ॥ आमयः स नृपतिं व्यनाशय-न्न ह्यपथ्यनिघसः शुभावहः ॥ १९ ॥ इत्यपध्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः॥११॥ एवं दृष्टान्तद्वयमभिधाय दार्शन्तिकयोजनामाहमूलम्-एवं माणुस्सगा कामा, देवकामाणमंतिए।सहस्सगुणिआ भुजो, आउंकामा य दिविआ ॥१२॥ ___ व्याख्या-एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः कामा विषया देवकामानामन्तिके समीपे किमित्येवमत आह-सहस्रगुणिताः सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सबन्धः, भूयो बहून् वारान् मनुष्यायुःकामापेक्षया इति शेषः, आयुर्जीवितं कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैते
१ मंत्रिसहितः ॥
UTR-1

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444