Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 434
________________ ।। ३७६ ।। वाणिज्योद्यमं व्यधात् ॥ १२ ॥ विशिष्टाहारवसन - गन्धमाल्यविभूषणैः ॥ व्ययति स्माऽखिलं वित्तं स च नित्यमुपार्जितम् ॥ १३ ॥ दध्यौ तृतीयो दुर्बुद्धिः, संख्यातुमपि दुःशकम् ॥ पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधौ ॥ १४ ॥ तथापि वार्धका दृद्धो, वर्धमानस्पृहाकुलः ॥ सुदूरे प्राहिणोदस्मा - नपस्मारो गुणानिव ॥ १५ ॥ तद्रव्योपार्जनोपायान्, हित्वा संक्लेशकारकान् ॥ भोक्ष्येऽहं नीविकावित्त - मेव वह्निरिवेन्धनम् ॥ १६ ॥ ध्यात्वेति तद्धनं द्यूत - वेश्यामद्यामिषादिभिः ॥ गन्धमाल्याङ्गरागैश्वा - चिरात्सर्वं व्यनाशयत् ॥ १७ ॥ अथो यथोक्तकालान्ते, ते त्रयः खगृहं ययुः ॥ तेष्वाद्यं तत्पिता तुष्टः, सर्वस्वस्वामिनं व्यधात् ॥ १८ ॥ द्वितीयं तु सुतं गेह-व्यापारेषु नियुक्तवान् ॥ स चान्नादि सुखं लेभे न तु श्रीकीर्तिगौरवम् ॥ १९ ॥ छिन्नमूलं तृतीयं तु, स्वसौधान्निरकाशयत् ॥ स च भूयस्तरं दुःखं लेभे ऽन्यप्रेष्यतादिभिः ॥ २० ॥ केप्याहुर्वणिजोऽभूवं स्त्रयो वाणिज्यतत्पराः ॥ तेष्वेको भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ॥ २१ ॥ लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तुमुत्कः ॥ लाभं विना मूलधन भोगी, लेभे तृतीयस्तु भुजिष्यभावम् ॥ २२ ॥ इति वणिक्यदृष्टान्तः ॥ अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुत्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्मे धर्मविषये एनामेवोपमां विजानीतेति सूत्रार्थः ॥ १५ ॥ कथमित्याह मूलम् - माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १६ ॥ UTR-1

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444