Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
सप्तमाध्ययनम् (७)
।। ३७५ ॥
व्याख्या-एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तः मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः खस्थानमिति शेषः, तत्र तेषु मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदायः___ तथा हि पुर्या क्वाप्येको, बभूवेभ्यो महाधनः ॥ सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनास्त्रयः॥ १॥ तेषां सहस्रं दीनारान् , दत्वा प्रत्येकमेकदा ॥ तद्भाग्यादिपरीक्षार्थ-मित्युवाच स नैगमः॥ २॥ गत्वा पृथक् पुरीवित्ते-नेयता व्यवहृत्य च ॥ कालेनैतावताऽऽगम्यं, युष्माभिः सकलैरिह ॥३॥ ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीति ॥ पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ॥ ४ ॥ तेष्वेकोऽचिन्तयत् प्रैषीत् , परीक्षार्थ पिता हि नः ॥ तोषणीयः | स तद्भूरि-धनोपार्जनया मया ॥५॥ चश्चापुरुषकल्पो हि, पुमर्थासाधकः पुमान् ॥ पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ॥६॥ तदुपार्जनयोग्यं च, वयो मे वर्ततेऽधुना ॥ द्वितीयमेव हि वयो, द्रविणोपार्जने क्षमम् ॥७॥ यदुक्तं-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ॥८॥" विमृश्येति द्यूतमध-वेश्यादि व्यसनोज्झितः ॥ यथोचितं व्ययन् वित्त-मदनाच्छादनादिना ॥९॥ व्यापार विविधं कुर्वन् , अनर्वाणं स वाणिजः॥ उपार्जयद्बहु द्रव्यं, व्यापारो हि सुरद्रुमः॥१०॥ द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः॥ विनार्जनां भुज्यमानं, किन्तु तत्क्षीयते क्षणात् ॥ ११ ॥ तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् ॥ ध्यात्वेति नातिभूयांसं, स
१ उत्तमम् ।
UTR-1

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444