Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
।। ३६६ ।।
धिपतिबालकाः ॥ क्रीडाप्रकारैर्विविधैः, क्रीडयाञ्चकुरन्व हम् ॥३॥ [युग्मम् ] तश्च दृष्ट्वा लाल्यमानमुत्कोपः कोऽपि तर्णकः ॥ विमुक्तं गोदुहा मात्रा, गोपितं न पपौ पयः ॥ ४ ॥ लिहती तं ततः स्नेहा-द्धेनुः पप्रच्छ वत्सकम् ॥ कुतो हेतोरिदं दुग्धं, न पिवस्यद्य नन्दन ! ॥५॥ सोऽवादीद्भोजन रम्यैः, सर्वेऽस्मत्खामिनन्दनाः ॥ उरभ्रं पोषयन्त्येनं, लालयन्ति च पुत्रवत् ॥ ६॥ मन्दभाग्याय मह्यं तु, न काले
पाययन्त्यपः॥ न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो !॥७॥ पति भेदेन तन्मात-मनो मे दूयते * भृशम् ! ॥ अत एव च न क्षीर-मद्य सद्यः पिवाम्यहम् ॥ ६॥ तच्छ्रुत्वा गौर्जगौ वत्स !, किमत्रार्थे विषी
दसि ? ॥ उरभ्रपोषणं ह्येत-दातुरार्पणसन्निभम् ॥ ९॥ रोगिणाऽभ्यर्थ्यमानं हि, निश्चितासन्नमृत्युना ॥ यथा पथ्यमपथ्यं वा, सर्व तस्मै प्रदीयते ॥ १० ॥ ज्ञेयं वत्स! तथैवेद-मुरभ्रस्यापि पोषणम् ॥ लप्स्यते नियतं मृत्यु-मागतेऽभ्यागते ह्यसौ ॥ ११ ॥ शुष्कस्तोकतृणावाप्ति-रप्यसौ शोभना ततः ॥ उपद्रवविनिमुक्तैः, सुचिरं जीव्यते यया ॥ १२ ॥ जनन्येत्युदितः प्रेम्णा, तर्णकः स्तन्यमापिबत् ॥ प्राघूर्णकाः समाजग्मु-स्तत्वामिसदनेऽन्यदा ॥१३॥ तमुरमं ततो हत्वा, गृहेशस्तानभोजयत् ॥ निघ्नन्ति हि परान् स्वल्पा-यापि स्वार्थाय निर्दयाः !॥ १४ ॥ तञ्च दृष्ट्वा हन्यमान-ममानं भीतमानसः ॥ नापान्मातुः पयः साय-मायातायाः स तर्णकः ॥ १५॥ दुग्धापाननिदानं च, पृष्टो मात्राऽब्रवीदिति ॥ मातरद्य कुतोप्यत्रा-ऽऽययुः प्राघूर्णका घनाः ॥ १६ ॥ ततो व्यात्ताननः कृष्ट-जिह्वाग्रो
UTR-1

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444