Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
पञ्चममध्यबनम् (५)
।।३४३ ॥
याकल्पितानि व्रतिलिङ्गान्यपि, किं ? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतः, कमित्याह-दुःशीलं उत्तराध्ययन |KI दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्रासं, आपत्वाच याकारस्यैकस्य लोपः। न हि कषायकलुषचेत
| सोऽतिकष्टहेतुरपि बहिर्बकवृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥२१॥
ननु ? कथं गृहायभावेपि तेषां दुर्गतिरिति चेदुच्यतेमूलम्-पिंडोलएव दुस्सीले, नरगाओ न मुच्चई। भिक्खाए वा गिहत्थे वा, सुब्बए कमई दिवं ॥२२॥ __ व्याख्या-'पिंडोलएचत्ति' वा-शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि खीयाहाराभावतो भक्ष्यसेवकोपि, Ine
आस्तां गृहादिमान् , दुःशीलो नरकात्वकर्मोपस्थापितात् सीमन्तकादेन मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः____ तथाहि द्रमकः कोपि, पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥ १॥ वैभारगिरिपा
वस्थ-मुद्यानं स गतोन्यदा ॥ उद्यानिकार्थमायातं, जनं भुञ्जानमैक्षत ॥ २॥ ततः स तत्र भिक्षार्थ, पर्यभ्राम्यन्मुहुर्मुहुः ॥ वदन्नुचैः खरं दीन-वचांसि रसलोलुपः ॥ ३॥ न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन ॥ ततः प्रद्वि- |
टचित्तः स, दुष्टधीरित्यचिन्तयत् ॥ ४ ॥ अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं खयम् ॥ दीनाय न तु मे खल्पकमपि यच्छन्ति निर्दयाः॥५॥ तदमूनुपवैभारं, निविष्ठान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्त
१ पिण्डं परदत्तग्रासमवलगते सेवते इति पिण्डावलगः स एव पिण्डावलगकः ।
PYAROMAN.VERY
UTR-1

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444