Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 399
________________ उत्तराध्ययन पञ्चममध्ययनम् (५) ।।३४१ ॥ नेत्याह-यथा येनप्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपातं, अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह-'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसन्नं, तथा न विद्यते आघातः पीडात्मकस्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषा ? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आर्षत्वावश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतचार्थात्पण्डितमरणमेव, ततोयमर्थः-यथा खेतत्संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ १८ ॥ किञ्चमूलम्-ण इमं सवेसु भिक्खुसु,न इमं सवेसु गारिसु।नाणासीला अगारस्था,विसमसीला य भिक्खुणो१९ / __ व्याख्या-नेदं पण्डितमरणं 'सवेसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षूणां परदत्तोपजीविना तिनामिति यावत् , किन्तु केषाञ्चिदेवोपचितपुण्यानां भावभिक्षूणां । तथा च तद्गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं सर्वेषामगारिणां, सर्वचारित्रिणामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतेः । विषमशीलाच विसदृशशीलाश्च भिक्षयो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते ! तर्हि व तीर्थान्तरीयाः? इति सूत्रार्थः ॥ १९॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह UTR-1

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444