Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
॥ अथ षष्ठाध्ययनम् ॥
।।३५०॥
॥ अर्हन् ॥ उक्तं पञ्चमाध्ययनमथक्षुल्लनिम्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते पण्डितमरणमुक्तं तच्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्खरूपमनेनोच्यते | इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोक्तं पञ्चनिर्ग्रन्थखरूपं बृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुस्रियते, तच्चेदं
मूलम्--जावंतविजा पुरिसा, सवे ते दुक्खसंभवा। लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥१॥ । व्याख्या-यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्यान्यन्ते, बहुशोऽनेकशः मूढा हिताहितविवेकं प्रत्यसमाः , संसारे भवे अनन्तके अन्तरहिते, अनेन निम्रन्थखरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयं। अत्र चायं कथानकसम्प्रदायस्तथाहि| एकः कोपि पुमान् दौःस्थ्यो-पद्रुतो भाग्यवर्जितः ॥ कृष्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ॥ १॥ ततो
हाद्विनिर्गत्य, द्रविणोपार्जनाय सः ॥ उपायान् विविधान् कुर्वन् , भूयो बभ्राम भूतले ॥२॥न तु किञ्चिदपि | | प्राप, धनमुद्यमवानपि ॥ अप्युद्यतैः श्वभिरिव, न श्रीः पुण्यं विनाप्यते ॥३॥ निष्फलभ्रमणेनाथ, निर्विण्णः स
UTR-1

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444