Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
।। ३५१ ।।
गृहं प्रति ॥ न्यवर्त्तिष्ट विनालाभ-मुद्यमो हि लथो भवेत् ॥ ४ ॥ स चान्यदा कचिद्रामे, निशि वासार्थमागतः ॥ तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥ ५ ॥ तत्र तत्रस्थिते पश्य-त्येव देवकुलात्ततः ॥ विद्यासिद्धः | कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥ ६ ॥ सोऽपि तं कुम्भमभ्यर्च्य - वादीदतिमनोरमम् ॥ कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ॥ ७ ॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान् सोऽङ्गनाभिः सहाद्भुतान् ॥ ८ ॥ सअहार प्रभाते च तत्सर्वमपि सत्वरम् ॥ तत्स्वरूपं तदखिलं, दुःस्थमर्त्यो ददर्श सः ॥ ९ ॥ दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना ॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ १० ॥ ध्यात्वेति सेवनं तस्य कुर्वन् विनयपूर्वकम् ॥ स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् १ ॥ ११ ॥ ततः सिद्धपुमानूचे, ब्रूहि किं ते समीहितम् १ ॥ विना समीहां सेवा हि, न केनापि विधीयते ॥ १२ ॥ स स्माहाहं जन्मतोऽपि, दारिद्र्येणास्मि विद्रुतः ॥ न चाप्नोमि धनं किञ्चित् प्रयतैर्विविधैरपि ॥ १३॥ दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ त्रिग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ॥ १४ ॥ त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् ॥ दारिग्रीष्मसन्ताप- समुत्तप्तः श्रितोस्म्यहम् ॥ १५ ॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सुखोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ॥ १६ ॥ तच्छ्रुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ १७ ॥ त्रतं सत्पुरुषाणाञ्च दीनादीनामुपक्रिया ॥ तदस्योपकृतिं कृत्वा, करोमि सफलं जनुः
षष्ठमध्य• यनम् (६)
UTR-1

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444