Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 413
________________ उत्तराध्ययन ।। ३५५ ।। व्याख्या - स्थावरं गृहारामादि, जङ्गमं पल्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ॥ ६ ॥ ततश्चमूलम् - अज्झत्थं सबओ सवं, दिस्स पाणे पिआयए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥ व्याख्या – 'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्मं मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तच्चेह प्रस्तावात्सुखादि सर्वत इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिखरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणांश्च जीवान् “पिआयएत्ति' प्रिय आत्मा येषां ते तथा तान्, बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः प्राणान् इन्द्रियादीन् प्राणिन इत्यत्र जातित्वादेकवचनं " १ यथा राजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्प्रति नगरे किं वस्तु सुलभं स्वादु चास्ति ? क्षत्रियाः प्रोचुर्मांसं सम खादु चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दया: । यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथक् गत्वा अभय एवमवादीत् । भो क्षत्रियाः ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति ! यदि मनुष्यसत्कं कालेयमांसं टंकद्वय मितं दीयते तदा स जीवति नान्यथेति वैद्यैरुक्तमस्ति ! ततो यूयं राज्ञो ग्रासजीविनो भवद्भिरेवैतत्कार्यं कर्त्तव्यं ! । तदा एकेनोक्तं दीनारसहस्रं गृहाण परं मां मुञ्च. अन्यत्र गच्छ ! अभयेन तद्गृहीतम् । एवं रात्रौ प्रतिगृहं परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो दर्शितं प्रोक्तञ्च । अहो ! गतदिने यूयमेवमवदत ! यन्मांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्तं ! । ततो लज्जिता अभयेन हक्किता मांसभक्षणनियमं प्रापिताश्च । अत्रार्थे श्लोकः - "स्वमांसं दुर्लभं लोके, लक्षेणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम् " षष्ठमध्य यनम् (६) UTR-1

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444