Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 417
________________ उत्तराध्ययन यनम् (६) ॥३५९ ॥ | र्यवसाने दुःखान्यनुभवन्तीति शेषः 'तम्हत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सबदिसंति' सर्व-II षष्ठमध्यदिशः प्रस्तावादशेषभावदिशोष्टादशभेदाः "पुढवि १ जल २ जलण ३ वाया ४ मूला ५ खंध ६ ग्ग ७ पोरबीआ य ८॥ बि ९ति १० चउ ११ पणिदितिरिआ १२ य नारया १३ देवसंघाया १४ ॥१॥ संमुच्छिम १५ कम्मा १६ कम्मभूमिगनरा १७ तहतरद्दीवा १८॥ भावदिसाओ दिस्सति, संसारी निअयमेआहिं ॥२॥” इतिगाथाद्वयोक्ताः पश्यन् अप्रमत्तःप्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजेः संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ॥ १३ ॥ कथं परिव्रजेदित्याहमूलम्-बहिआ उड्डमादाय, नावकंखे कयाइवि । पुवकम्मक्खयट्ठाए, इमं देहं समुद्धरे ॥ १४ ॥ व्याख्या-बहिर्भूतं संसारादिति गम्यते, ऊर्द्ध सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थ यतितव्यमिति | निश्चित्य नावकांक्षेविषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीषहाकुलिततायामपि आस्तामन्यदा। एवञ्च सत्या* कांक्षाकारणं देहधारणमप्ययुक्तमित्याशङ्कापोहार्थमाह-पूर्व पूर्वकालभावि यत्कर्म तत्क्षयार्थ इमं प्रत्यक्षं देहं समुद्ध रेत् उचिताहारादिभिः परिपालयेत् , तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तञ्च-"सवत्थ संजमं संजमाओ अप्पाणमेव रक्खिजा ॥ मुच्चति अतिवायाओ, पुणो विसोही न याविरई॥१॥" ततो निरभिप्वङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ॥ १४ ॥ देहपालने च निरभिष्वङ्गताविधिमाह UTR-1

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444