Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
षष्ठमध्ययनम् (६)
।। ३५७ ।।
मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥ १॥ तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतच्चारु, न हि रोगिणामप्योपधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चा| जोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं स्वस्थय| न्तीति ॥९॥ तथा चाहमूलम्-भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥१०॥
व्याख्या-भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञा- | भ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः ।। वाग्वीर्य वचनशक्तिर्वाचालतेति यावत् , तदेवानुष्ठानशून्यं वाग्यीयमानं तेन समाश्चासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति खस्थयन्त्यात्मानमिति सूत्रद्वयार्थः ॥ १०॥ न च तद्वाग्वीय त्राणाय स्थादित्याह
भासा,कओ विजाणुसासणं। विसण्णा पावकम्मेहि, बालापंडिअमाणिणो॥११॥ व्याख्या-न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते पापान कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैय
UTR-1

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444