Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 381
________________ * उत्तराध्ययन चतुर्थमध्ययनम् (४) ।। ३२३ ॥ च सा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः ॥ कर्तुं विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः | ॥११॥ इति द्विजवधूकथा ॥ न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य, यत एवं तस्मात्समुत्थाय पश्चाद्धर्म करिष्यामीत्यालस्यत्यागेनोद्यमं कृत्वा प्रहाय परित्यज्य कामान् इच्छामदनात्मकान् समेत्य ज्ञात्वा लोकं प्राणिसमूह 'समयत्ति' समतया समशत्रुमित्रतया महर्षिः सन् यद्वा मह एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महषी सन् , आत्मानुरक्षी कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चराप्रमत्तः प्रमादरहितः, इह च प्रमादपरिहारापरिहारयो रैहिकमुदाहरणं वणिग् महिला, तत्र चायं सम्प्रदायः, तथा हि नैगमः खगृहे कोपि, नानाशिल्पविधायिनः॥ मुक्त्वा कर्मकरान् वाणि-ज्यार्थ देशान्तरे ययौ ॥ १॥ तांश्च कर्म- | | करांस्तस्य, महिला खखकर्मसु ॥ न प्रायुत शुभैर्वाक्यैः, खाङ्गसंस्कारतत्परा ॥ २॥ न च तेषामदात्कालो-पपन्नं भोजनादिकम् ॥ सीदन्तो ययुरन्यत्र, सर्वे कर्मकरास्ततः ॥ ३ ॥ ततस्तत्तत्कृत्यहान्या, व्यनेशत्प्रचुरं धनम् ॥ तच IK खरूपमायातो-ऽज्ञासीत्सर्वं गृहप्रभुः ॥ ४ ॥ अलक्ष्मीवत्ततो गेहा-त्प्रमदां तां प्रमद्वराम् ॥ निष्काश्यान्यां निःखकन्यां, सोऽवृणोद्बहुभिर्धनैः॥ ॥५॥ तद्वन्धूश्चैवमूचे चे-दात्मानं रक्षयत्यसौ ॥ तदा परिणयाम्येना-मन्यथा तु न सर्वथा ॥ ६ ॥ तदाकर्ण्य कनी ज्ञात-परमार्था महामतिः ॥ रक्षिष्याम्यहमात्मान-मित्यूचे खजनान्निजान् ॥७॥ ततस्तां परिणीयागा-त्पुनर्देशान्तरे वणिक् ॥ नागभूषादिकं चक्रे, प्रमादं तदशा तु सा ॥८॥ आलापयन्ती UTR-1

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444