Book Title: Trinshshloki Author(s): Publisher: View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir परशुयास्पान्भासचासोमासश्वनन्मासः॥नस्यसंरच्यानयासमानानिदिनानियस्मिन्काले नमितिसमा सातथाचायमर्थः॥गर्भधारणमासमादिहलायन्मासाम्यंत्तरेग:विनष्टे॥तन्माससंरच्ययासमदिना नीति॥अत्रयद्यप्पविशेषणोत्तथापिचतर्थमासमारभ्यषणमासपर्यतंटष्टव्यमा आयेगासत्रये पित्रिरात्रमेव॥मातुरविशेषेणसपिंडानांनाशोचम्॥ तथाचमरीचिः॥गर्भस्त्यायथामासमचि रेतूतमेत्रयइतिाअचिरेआयमासत्रयेउत्तमेब्राह्मणज्ञानोत्रयोदिवसाआशौचहेतवास्युः॥मा सत्रयेत्यहमितिगोतमोक्तेः॥ ॥तथाचस्मृत्यंतरमपि। स्वावेमातुमित्ररात्रस्यासपिंडाशौचब जनमिनि॥एवंमातुराशौचमभिधायसपिंडानामाह॥ ॥स्नानशहाःसपिंडाः।। सपिंडाः सभ मपुरुषावसानाः॥स्मानेनशहास्युरिति सद्यःशौचंसपिंडानांगर्भस्यपतनसतीनिम्मरणा || त्॥एवंसपिंडानांचतुर्थमासादित्रयेऽविशेषेणसद्यःशोचेप्राप्तेपंचमषष्ठयाविशेषमाह॥ // For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 75