________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir परशुयास्पान्भासचासोमासश्वनन्मासः॥नस्यसंरच्यानयासमानानिदिनानियस्मिन्काले नमितिसमा सातथाचायमर्थः॥गर्भधारणमासमादिहलायन्मासाम्यंत्तरेग:विनष्टे॥तन्माससंरच्ययासमदिना नीति॥अत्रयद्यप्पविशेषणोत्तथापिचतर्थमासमारभ्यषणमासपर्यतंटष्टव्यमा आयेगासत्रये पित्रिरात्रमेव॥मातुरविशेषेणसपिंडानांनाशोचम्॥ तथाचमरीचिः॥गर्भस्त्यायथामासमचि रेतूतमेत्रयइतिाअचिरेआयमासत्रयेउत्तमेब्राह्मणज्ञानोत्रयोदिवसाआशौचहेतवास्युः॥मा सत्रयेत्यहमितिगोतमोक्तेः॥ ॥तथाचस्मृत्यंतरमपि। स्वावेमातुमित्ररात्रस्यासपिंडाशौचब जनमिनि॥एवंमातुराशौचमभिधायसपिंडानामाह॥ ॥स्नानशहाःसपिंडाः।। सपिंडाः सभ मपुरुषावसानाः॥स्मानेनशहास्युरिति सद्यःशौचंसपिंडानांगर्भस्यपतनसतीनिम्मरणा || त्॥एवंसपिंडानांचतुर्थमासादित्रयेऽविशेषेणसद्यःशोचेप्राप्तेपंचमषष्ठयाविशेषमाह॥ // For Private And Personal Use Only