Book Title: Trinshshloki
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir यो नुपुनःधिरजनिचरणादभिरागमनालअस्पृश्यनानोमवतीतिपूर्वपलोडगनेनान्वयनशनपूर्व स्माहिशेष उक्त मदनदासादिकानांस्वाम्याशौचाहसंरच्यासमदिनगगनाभस्पृश्यतानोभवतीत्येवा न्वय-भादशदेनयारिकानानांसंग्रहःमस्वामिनोयान्याशौचरिनानिलेशंसंरत्ययासमदिनानामतिक्रमणादूर्धमित्यर्थ अन्यत्नुसूक्तंदासस्यस्वसाम्पकर्मण्येचयोग्यताना तु कर्माधिकारेतथासिकापा 2 स्वाग्याशौचाहसरच्यासमरिनगमनादूर्ध्वमन्यत्सूक्तं // दास्याःम्पप्रसवानिमित्नमस्पृश्यत्वंमासमित्येतत्सूतस्पररासायाशोचेसयःशल्येन् / सनःस्पृश्यो / गर्भदासोभक्तदासस्बहानिरितिस्नि नथादासीदासश्वसालमत्यवर्णस्पयोभवेत्॥नर्णम्यावेच्छोनंदास्यामासंनुमूनकमित्यंगिरोवचनंमूलम्वनदानीजाताशौजननिनिमित्तंयत्कार्थन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75