Book Title: Trinshshloki
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनाम्न नामकरणात्याकापरतेमृतेरगतमात्रंखननमेव मात्रशरार्थस्पश्यनिधनजलहुनहानिनिस्पष्टम् / / नामवर्षभयान नामकरणानन्तभारभ्परपत्रयांन वर्षत्रयमध्येउपरनेजरतवदोकामखेड्यानुष्ठेयोननि यतोपर्षत्रयानंतरंअकृत-चूडेप्युपरनित्यौनियनोभावनः। ॥छनचूडेनविशेषमाह // चौलयुक्तनि योकालाविशेषारितिकालविशेषार्षत्रयात्प्रागपिरूनचौडेनित्यावित्यर्थः॥ वननविधिमाह ॥अथति। आनाम्नःस्वात्तमानजननहोनामनर्षत्रयांनं कामं चोर्धनित्योभवनउपरतेचौलकेचोलयुक्ते॥ // पिन्टमरवराःपिन मुरव्या रचननेयोग्यप्रेनस्मापयित्वा अयानंतरमंगरसरगंधायैःशोभायलाान्ये विसिष्यनिरवननेयुरिनिशेषः अत्रमूठेऊनदिवनिरवनन्मकुर्याटुदकननरनियाज्ञवल्क्यवचनम्।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75