Book Title: Trinshshloki
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नि. कावल्यकंचाधिराजादिकमाशोचंचासजानिसमानजातीयम् जाताशौचमध्येजाताशोचंमृताशोचमध्ये 12 मलाशोचावनितापूर्वशेषेणशदिशासमंवल्यस्वेत्यनेनस्वरुपाशोचमध्येपतितस्यदीर्घाशोच स्पनपूर्वेणशद्धिरित्यादिवेदितव्यम्॥ तदुक्तमुशनसा। स्वल्पाशोचस्य मध्येतुदीर्घाशोचं भवेद्यरियनपूणे वधिःस्यातकालेनैवशभ्यतीति तेजात्यंतरंजाम तथापेतेपेनाशोचमध्येयरिजात्यंतरंविजा तीयंजननाशीनं भवतिमतदातुपूर्वणमनाशीन्देनेवझयिः एतेनजाताशोचमध्येसंजालस्यप्रेताशौ। रस्थनपूर्वणशुद्धिरित्यपिज्ञापितम्॥शावेनशध्यनेसतिर्ननिःशावशोधिनी तिस्मरणात्॥ हा / यातात्रिशराधिमात्रावशेषेयधाशोनांतरंपूर्वोक्तंभवेत्॥तराहाभ्यामपरदिनाभ्यांशन्धिः त्रिभि|| || रपरदिने यामिनीयामशेषेइनिग यामिन्यायाम स्तुरीय प्रहरम्तन्मात्रावशेपेतुरीयप्रहरशेषत्रितिर || परदिने:पूर्वशोनाधिस्विमिरुत्तरदिवसेःशसिनपूर्वाशोचशेषमात्रेणेतिभावः। अथमर्थ // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75