Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
( ३२ )
श्रीमश्नोत्तरमदीपे.
६२ प्रश्न - विजयादि चार विमानमां देवोनी जघन्य तथा उत्कृष्ट स्थिति केली निवेदन करेली छे ?
उत्तर - श्री प्रज्ञापनासूत्रमां जघन्य ३१ सागरोपमनी अने उत्कृष्ट ३३ सागरोपमनी स्थिति निवेदन करेली छे. तथा श्री समवायाङ्गसूत्रमां तो जघन्य ३२ सागरोपमनी अने उत्कृष्ट ३३ सागरोपमनी स्थिति निवेदन करेली छे.
तथाचोक्तंश्रीलोकप्रकाशे.
एकत्रिंशद्दारिधयश्चतुर्षुविजयादिषु । स्थितिर्जघन्योत्कृष्टशतुत्रयस्त्रिंशत्पयोधयः ॥ १ ॥ इतिप्रज्ञापनाभिप्रायःसमवायाङ्गेतुविजयवेजयंतजयंतअपराजियाणंभंतेदेवाणं केवइयंकालंटिईपं॰ गोयमाजहन्नेणंबत्तीसंसागरोवमाइंउक्कोसेणंतेत्ती संसागरोवमाई "
६३ प्रश्न - पण्डितश्रीवीरविजयगणिवर्यकृतपञ्चकल्याणकपूजामां "देवदूष्य इन्द्रेदियुंरे रहेशे वर्षचत्ततीस नमो० " आम कां छे. त्यां " चत्ततीस " शब्दे करी कैटलां वर्ष जाणवां ?
""
उत्तर - चत्त एटले ४० अने तीस एटले ३० बन्ने मळी ७० वर्ष जाणवां कारण के श्रीपार्श्वनाथ भगवाननुं १०० वर्षनुं आयुष छे, माथी ३० वर्ष घरमा वस्या ते बाद करतां बाकी ७० वर्ष रह्यां ते अहीं दीक्षा अवसरे इन्द्रे दीघेल देवदृष्य वखनी स्थितिआश्रि जाणवां अत्र देवदृष्य वस्त्रनी स्थिति पण श्री कल्पसुबोधिकामां दर्शावेल सदाय सचेलकपणानी अपेक्षाए तेटलीज छे, आवी प्रगट बात