Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
द्वितीयः प्रकाशः
यदुक्तं श्रीशत्रुञ्जयमाहात्म्ये. 'भुञ्जानोविविधान्भोगाँस्तत्रचकीर्तयासह ॥ एकाहमिववर्षाणांसहस्रंसोत्यवाहयत् ॥ १ ॥ " तथैव श्री है - मऋषभचरित्रेपि
१३ प्रश्न - चक्रवर्त्तियोना अस्थिओने देवताओ ग्रहण करेछेके केम ? उत्तर - हा, योगधारण करनार चक्रवर्त्तिओना अस्थिओने पण देवताओ ग्रहण करेछे.
(i
(83)
तथाहिश्रीलोकप्रकाशे.
सुराआददतेस्थीनियोगभृच्चक्रिणामपि ॥ "
तथा श्रीशान्तिचन्द्रगणिमहोपाध्यायनी करेली श्रीजम्बूद्वीप प्रज्ञप्तिसूत्रनी टीका छे. तेमां चारित्रयुक्तश्रीभरतचक्रवर्त्तिना अथिओने देवोए ग्रहण कर्यानो अधिकार छे ते त्यांथी जोइलेवो. १४ प्रश्न - नथी त्यागकर्यो राज्यनो जेओए एवा चक्रवर्त्तिओ मरीने क्यां जायछे ?
((
उत्तर - श्रीभगवतीसूत्रनी टीकाने अनुसारे साते नरकपृथ्वीओविषे उत्कृष्टस्थितपणे उपजे छे. अने श्रीहरिभद्रसूरिकृतश्रीदशवेकालिकटीका, श्रीहैमवीरचरित्रममुखशास्त्रोने अनुसारे तो सातमीनरकमथ्वीएज जाय छे, एम पण जाणवुं. १५ प्रश्न - जेम चक्रवर्त्तिओनी सोळहजारदेवो सेवा करेछे, तेम अर्द्ध चक्रवर्त्तिवासुदेवोनी आठहजार देवो सेवा करे के केम ?
१. गङ्गया.