Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
श्रीमश्नोत्तरप्रदीपे.
१. वैताढ्य पर्वतना देवनो एक अ०
२ तिमिश्रा, अने खण्डप्रपाता, ए वे गुफाना अधिपति कृतमाल, अने नाट्यमाल, ए वे देवना वे अ०
१ लहिमवान पर्वतना देवनो एक अ०
१ वैताढ्य पर्वतना विद्याधर महाराजानो एक अ०
१ नवनिधानना देवनो एक अ०
१ राजधानी देवीनो एक अ०
१ राज्याभिषेक अवसरे एक अ०
( ४२ )
यदुक्तंश्री लोकप्रकाशे.
(6
'तीर्थत्रयेसिन्धु गङ्गादेव्योर्वैतादयनाकिनः ॥ गुहेशयोः कृतमालनाट्यमालकसंज्ञयोः ||१|| हिमवद्भिरिदेवस्यविद्याधरमहीभृताम् ॥ निधीनांराजधान्याश्चाभिषेकावसरेपिच ॥ २ ॥ त्रयोदशाष्टमा एवं निर्दिष्टाश्चक्रवर्त्तिनाम् ॥ ”
१२ प्रश्न - गङ्गादेवीसाथे भरतचक्रिनो भोगविलास क्यां सुधीरह्यो ? उत्तर - एक हजारवर्ष सुधी रह्यो.
यदुक्तंपूज्यपाद श्री भद्रबाहु स्वामिकृतश्री आवश्यक निर्युक्तौ भरहोगंगा एसद्धिंवा ससहस्संभोगंभुंजतित्ति
66
""
तथा श्रीधनेश्वरसूरिकृत श्रीशत्रुञ्जयमाहात्म्यमां कछुछे के गंगादेवीसाथे विविध प्रकारना भोगोने भोगवतांथकां भरतचक्रवर्त्तिए एकदीवसनी पेठे एक हजारवर्षो निर्गमन कर्या अनेवळी तेमज श्रीमऋषभचरित्रमां पण कछे.