Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
( ४ )
श्रीपञ्चजिनस्तुति.
ये भव्यैर्वरनाकनायकगणैस्तारस्वरैः संस्तुता भक्त्या कोविदवन्दिताः सुमतिदाः सदुबोध विद्याप्रदाः ॥ सर्वज्ञाः पुरुषोत्तमाः पुरुपसिंहाः स्वामिनस्तारका स्तेवःसन्तु शिवायवै जिनवरा देवाः सदाशङ्कराः ॥ २ ॥ स्याद्वादात्मकमस्तपापपटलं प्राज्यप्रशस्तामलं श्रीमन्तंमुगुणान्वितं सुखकरंसूत्रार्थरत्नाकरम् चित्रहेतुनयाङ्कितं गमयुतंसन्देहसम्भेदकं वन्देहंविबुधार्चितंजनहितंश्री तीर्थपत्यागमम् ॥ ३ ॥
||
श्रीसङ्घप्रहतप्रचण्ड विपदः सम्पत्करः कामदः सम्यग्दृष्टयवनेविचक्षणवरःसंध्वस्तविघ्नोत्करः ॥ श्रीपार्श्वेश्वरभक्तिनिर्मलतरो यः पार्श्वयक्षोवरो लक्ष्म्यादेर्विजयस्य सोभयसुखंशीघंकरोतु ध्रुवम् ॥४॥
॥ श्रीवीरजिनस्तुतिः ॥
॥ इन्द्रावंशवृत्तम् ॥
सिद्धार्थजंकाञ्चनवर्णभूघनं सम्पूर्णविज्ञानवरंवराननम् ॥ वृन्दारकैर्वन्दितपादपङ्कजं बीरं भजेहंहतका सामजम् ॥ १ ॥
Loading... Page Navigation 1 ... 246 247 248 249 250