Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah

View full book text
Previous | Next

Page 219
________________ - १० व्या० ......... प.च्या - नमासिडम् श्रीपर्युषणाष्टान्हिकाव्याख्यानग्रन्थप्रारंभः ॥१॥ - :GP प्रणम्यश्रीमहावीरंधीरकौशिकसेवितम् ॥ वाचंयमैर्मुदामान्यंवदान्यंजितमन्मथम् ॥ १॥ भव्यसत्वसमूहस्यसत्यसबोधसिद्धये॥ पर्युषणाख्यपष्टिान्हिकाख्यानंकरोम्यहम् ॥ २ ॥ युग्मम् अत्रश्रीमज्जैनमतेयद्यपिभूयांसिपर्वाणिभवन्तितदपिसकलदुःखददुष्टाष्टकर्मक्षयकृन्नापरंश्रीपर्युषणाख्यपर्वसमानंपर्वयतः “ पर्वाणिबहूनिसन्तिप्राक्तानिश्रीजिनागमे ॥ पर्युषणासमंनान्यत्कर्मणांमर्मभेदकृत् ॥ १ ॥” ततोस्मिन्महापुण्यपर्वणिसमागतेसतियथाप्रमोदभरनिर्भरभूचॅनानिखिलनिर्जरास्तन्नायकाश्चैकीभूयाष्टमेश्रीनन्दीश्वरद्दीपेधर्मम १ इन्द्रसेवितम् २ भूरिदानप्रदम् ३ भूधनोदेहः -

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250