Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah

View full book text
Previous | Next

Page 234
________________ प० व्या० ।। १६ ।। त्यंकरणीयम्तदपिनभूयिष्टंनाल्पतरांकन्त्वष्टदिन निर्वाहकारकमेव करणीयमकुत-- ५० व्या० इत्येवमितिचेदुच्यतेभूयिष्टकरणेग्रेजीवोत्पत्तिहेतुत्वादल्पतरकरणेत्वन्तरालेवश्यंनवीनारम्भकरणीयत्वात्तत्रापिशीत्रविनाशिद्रव्यं न कर्त्तव्यम्यत्क्षतं तत्सम्यग्विधि-नारक्षणीयम्य दावहुवर्षाजीवोत्पत्तिः शीघ्रं भवतितदासदयंनिखद्यनवी नं कृत्वाभो क्तव्यम्नपुनः सावद्यंसमाचरणीयम् पुष्टधर्मालम्वनंविनानवी नारम्भोनकर्त्तव्योमां सिकतै लिककैवर्त्तभ्राष्ट्रकर्मकारकादिमहारम्भप्राणिषुयथाशक्त्यारम्भः प्रतिषेधनीयस्तथाचतैः सहव्यापारोपिनैवकर्त्तव्यः, यतः " मांसिकाद्यैः समंसर्वव्यापारं - वर्जयेच्छुधीः || महारम्भरताएतेयतोहिपापिनस्ततः ॥ १ ॥ मांसिकाद्यैः समयस्तुव्यापारंनैववर्जयेत् || धर्मही नोहितैज्ञैश्वज्ञेयोहिसजडात्मकः ॥ २ ॥ ” तथा १ यद्द्रव्यंकालादिदोषेणनष्टम् २ मांसिकोमांसविक्रयोपजीवीलोके "कसाइ" इतिप्रसिद्धः ३ कैवधीवर : ४ भ्राष्ट्रकर्मकारको “भाडभुंजो " इतिप्रसिद्धः ५ स्वपर हितज्ञैरितिवाच्यम्. ॥ १६ ॥

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250